Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
AĀ, 1, 5, 2, 4.0 na ha vā etasyāhna ekaṃ chando nividaṃ dādhāra na vivyāceti tasmāt triṣṭubjagatīṣu nividaṃ dadhāti //
Aitareyabrāhmaṇa
AB, 4, 12, 8.0 agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na vā etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 8, 26.0 naikaḥ kubjir dvau vyāghrau vivyāceti //
MS, 1, 10, 12, 17.0 sahasredhmo ha tv evāṃhaso 'veṣṭiṃ vivyāca //
Ṛgveda
ṚV, 3, 36, 4.2 nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan //
ṚV, 3, 36, 8.1 hradā iva kukṣayaḥ somadhānāḥ sam ī vivyāca savanā purūṇi /
ṚV, 3, 54, 8.1 viśved ete janimā saṃ vivikto maho devān bibhratī na vyathete /
ṚV, 7, 18, 8.2 mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ //
ṚV, 7, 21, 6.1 abhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṃ rajāṃsi /
ṚV, 8, 6, 15.2 na vivyacanta bhūmayaḥ //
ṚV, 8, 12, 24.1 na yaṃ vivikto rodasī nāntarikṣāṇi vajriṇam /
ṚV, 8, 88, 5.2 na tvā vivyāca raja indra pārthivam anu svadhāṃ vavakṣitha //
ṚV, 8, 92, 23.1 vivyaktha mahinā vṛṣan bhakṣaṃ somasya jāgṛve /
ṚV, 9, 80, 1.2 bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ //
ṚV, 10, 56, 4.2 sam avivyacur uta yāny atviṣur aiṣāṃ tanūṣu ni viviśuḥ punaḥ //
ṚV, 10, 96, 4.1 divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṃhyā /
ṚV, 10, 111, 2.2 ud atiṣṭhat taviṣeṇā raveṇa mahānti cit saṃ vivyācā rajāṃsi //
ṚV, 10, 112, 4.1 yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām /