Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 3, 35, 6.0 yajñā yajñā vo agnaye devo vo draviṇodā iti madhye yoniṃ cānurūpaṃ ca śaṃsati tad yan madhye yoniṃ cānurūpam ca śaṃsati tasmān madhye yonir dhṛtā //
AB, 5, 4, 14.0 marutvān indra vṛṣabho raṇayeti sūktam ugraṃ sahodām iha taṃ huvemeti havavac caturthe 'hani caturthasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 3, 13.1 āyurdā asi dhruva āyur me dāḥ svāhā /
AVPr, 6, 3, 13.2 varcodā asi dhruvo varco me dāḥ svāhā /
AVPr, 6, 3, 13.3 tejodā asi dhruvas tejo me dāḥ svāhā /
AVPr, 6, 3, 13.4 sahodā asi dhruvaḥ saho me dāḥ svāhā //
Atharvaveda (Paippalāda)
AVP, 1, 73, 2.2 agne sarvās tanvaḥ saṃ rabhasva tābhir na ehi draviṇodā ajasraḥ //
AVP, 4, 1, 2.1 ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVP, 4, 1, 2.1 ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 21, 1.1 svastidā viśāṃ patir vṛtrahā vimṛdho vaśī /
AVŚ, 2, 13, 1.1 āyurdā agne jarasaṃ vṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
AVŚ, 3, 15, 1.2 nudann arātiṃ paripanthinaṃ mṛgaṃ sa īśāno dhanadā astu mahyam //
AVŚ, 3, 20, 2.2 pra ṇo yaccha viśāṃ pate dhanadā asi nas tvam //
AVŚ, 4, 2, 1.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 4, 2, 1.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 5, 1, 7.2 uta vā śakro ratnaṃ dadhāty ūrjayā vā yat sacate havirdāḥ //
AVŚ, 7, 9, 2.2 svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan //
AVŚ, 7, 78, 2.2 dīdihy asmabhyaṃ draviṇeha bhadraṃ premaṃ voco havirdām devatāsu //
AVŚ, 8, 5, 22.1 svastidā viśāṃ patir vṛtrahā vimṛdho vaśī /
AVŚ, 12, 1, 44.2 vasūni no vasudā rāsamānā devī dadhātu sumanasyamānā //
AVŚ, 13, 3, 24.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 13, 3, 24.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 3, 7, 26.5 sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 4, 4, 12.1 atha vidyutstanite saṃtrāsaḥ syāt tam asyaindryāv ṛcau japati yata indra bhayāmahe svastidā viśaspatiḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 26.2 vāyuḥ prāṇadāḥ prāṇasyeśe sa me prāṇaṃ dadātu svāhā /
BaudhŚS, 4, 3, 26.3 ādityo bhūridā bhūyiṣṭhānāṃ paśūnām īśe sa me bhūyiṣṭhān paśūn dadātu svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.12 āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 6, 2.0 āyurdā agna ityuttare //
Kauśikasūtra
KauśS, 2, 5, 7.0 vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
KauśS, 5, 8, 1.0 ya ātmadā iti vaśāśamanam //
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
KauśS, 7, 1, 1.0 svastidā ye te panthāna ity adhvānaṃ dakṣiṇena prakrāmati //
KauśS, 7, 4, 1.0 āyurdā iti godānaṃ kārayiṣyan saṃbhārān saṃbharati //
KauśS, 7, 4, 13.0 āyurdā ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 39, 2.2 āyurdā deva ghṛtapratīka iti hutvānnapate annasyety etayaiva kumāram annaṃ prāśayet //
Kāṭhakasaṃhitā
KS, 15, 6, 2.0 rāṣṭradās stha //
KS, 15, 6, 5.0 rāṣṭradās stha //
KS, 15, 6, 8.0 rāṣṭradās stha //
KS, 15, 6, 11.0 rāṣṭradās stha //
KS, 15, 6, 27.0 rāṣṭradās stha //
KS, 19, 11, 12.0 devā agniṃ dhārayan draviṇodā iti //
KS, 19, 11, 13.0 prāṇā vai devā draviṇodāḥ //
KS, 20, 8, 26.0 sahasradā asi sahasrāya tveti puruṣaśīrṣam upadadhāti //
KS, 21, 7, 76.0 prāṇadā vyānadā iti prāṇair evainaṃ samardhayati //
KS, 21, 7, 76.0 prāṇadā vyānadā iti prāṇair evainaṃ samardhayati //
KS, 21, 7, 77.0 varcodā varivodā iti prajā vai varcaḥ //
KS, 21, 7, 77.0 varcodā varivodā iti prajā vai varcaḥ //
KS, 21, 7, 80.0 prāṇadā apānadā ity avarohati //
KS, 21, 7, 80.0 prāṇadā apānadā ity avarohati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 12.10 agnaye tvā rāyaspoṣade /
MS, 1, 3, 3, 3.1 agnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā //
MS, 1, 3, 21, 1.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huve //
MS, 1, 4, 1, 9.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //
MS, 1, 4, 1, 10.1 iṣṭo yajño bhṛgubhir draviṇodā yatibhir āśīrdā vasubhiḥ /
MS, 1, 4, 1, 10.1 iṣṭo yajño bhṛgubhir draviṇodā yatibhir āśīrdā vasubhiḥ /
MS, 1, 11, 4, 1.2 pra no yaccha viśaspate dhanadā asi nas tvam //
MS, 2, 6, 7, 2.0 rāṣṭradāḥ stha //
MS, 2, 6, 7, 23.0 rāṣṭradāḥ stha //
MS, 2, 7, 2, 12.1 utkrāma mahate saubhagāyāsmād āsthānād draviṇodā vājin /
MS, 2, 7, 2, 13.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyāḥ /
MS, 2, 7, 17, 4.8 sahasradā asi /
MS, 2, 10, 1, 10.1 prāṇadā apānadā vyānadā varcodhā varivodhāḥ /
MS, 2, 10, 1, 10.1 prāṇadā apānadā vyānadā varcodhā varivodhāḥ /
MS, 2, 10, 1, 10.1 prāṇadā apānadā vyānadā varcodhā varivodhāḥ /
MS, 2, 10, 4, 2.2 rāyaspoṣeṇa saṃsṛja devebhyo bhāgadā asat //
MS, 2, 12, 3, 5.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //
MS, 2, 12, 3, 6.1 iṣṭo yajño bhṛgubhir draviṇodā yatibhir āśīrdā vasubhiḥ /
MS, 2, 12, 3, 6.1 iṣṭo yajño bhṛgubhir draviṇodā yatibhir āśīrdā vasubhiḥ /
MS, 2, 13, 1, 2.2 hiraṇyayāt pari yoner niṣadya hiraṇyadā dadaty annam asmai //
MS, 2, 13, 8, 3.1 devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam /
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 18, 6.0 ojodāṃ tvaujasi sādayāmi //
MS, 2, 13, 18, 7.0 payodāṃ tvā payasi sādayāmi //
MS, 2, 13, 18, 8.0 tejodāṃ tvā tejasi sādayāmi //
MS, 2, 13, 18, 9.0 yaśodāṃ tvā yaśasi sādayāmi //
MS, 2, 13, 18, 10.0 varcodāṃ tvā varcasi sādayāmi //
MS, 2, 13, 18, 15.0 draviṇodāṃ tvā draviṇe sādayāmi //
MS, 2, 13, 23, 3.1 ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
MS, 2, 13, 23, 3.1 ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 11.7 āyurdā agne haviṣo juṣāṇaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 14, 4.6 āyurdā agne haviṣo juṣāṇo ghṛtapratīko ghṛtayonir edhi /
TS, 1, 5, 5, 13.1 āyurdā agne 'si //
TS, 1, 5, 5, 15.1 varcodā agne 'si //
TS, 1, 5, 7, 36.1 āyurdā agne 'si //
TS, 1, 5, 7, 38.1 āyurdā hy eṣa //
TS, 1, 5, 7, 39.1 varcodā agne 'si //
TS, 1, 5, 7, 41.1 varcodā hy eṣa //
TS, 5, 1, 10, 42.1 devā agniṃ dhārayan draviṇodā iti āha //
TS, 5, 1, 10, 43.1 prāṇā vai devā draviṇodāḥ //
TS, 5, 4, 5, 25.0 prāṇadā apānadā ity āha //
TS, 5, 4, 5, 25.0 prāṇadā apānadā ity āha //
TS, 5, 4, 5, 27.0 varcodā varivodā ity āha //
TS, 5, 4, 5, 27.0 varcodā varivodā ity āha //
Taittirīyāraṇyaka
TĀ, 5, 6, 9.4 āyurdās tvam asmabhyaṃ gharma varcodā asīty āha /
TĀ, 5, 6, 9.4 āyurdās tvam asmabhyaṃ gharma varcodā asīty āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 2, 2, 5.0 anutthitebhyaḥ samūhyocchiṣṭaṃ śodhayitvācāntānanumānya puṇyāhaṃ vācayitvā svastisūktena tāmabhimṛśya svastidā viśaspatiriti pratisarāṃ badhnāti //
VaikhGS, 2, 5, 6.0 atha paristīryāyurdā agna āyurdā deveti pradhānaṃ pañca vāruṇaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 5, 6.0 atha paristīryāyurdā agna āyurdā deveti pradhānaṃ pañca vāruṇaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 6, 6.0 agnir āyuṣmān ityādikaiḥ pañcabhir dakṣiṇahaste kaniṣṭhādyaṅgulyagrāṇi paryāyeṇa visṛjed āyurdā iti dakṣiṇe karṇe pratiṣṭha vāyāviti vāme ca japati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 5.0 āyurdā agne 'syāyur me dehīty āhavanīyaṃ citrāvaso svasti te pāram aśīyeti rātrim upatiṣṭhate //
Vaitānasūtra
VaitS, 2, 4, 22.1 aindrāgnaṃ vāruṇaṃ mārutaṃ kāyaṃ varuṇo 'pāṃ ya ātmadā iti //
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
VaitS, 5, 1, 5.1 ya ātmadā ity avadānānām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 26.1 svayambhūr asi śreṣṭho raśmir varcodā asi varco me dehi /
VSM, 3, 17.2 āyurdā agne 'sy āyur me dehi /
VSM, 3, 17.3 varcodā agne 'si varco me dehi /
VSM, 4, 3.1 mahīnāṃ payo 'si varcodā asi varco me dehi /
VSM, 4, 3.2 vṛtrasyāsi kanīnakaś cakṣurdā asi cakṣur me dehi //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 6, 32.5 agnaye tvā rāyaspoṣade //
VSM, 7, 27.1 prāṇāya me varcodā varcase pavasva /
VSM, 7, 27.2 vyānāya me varcodā varcase pavasva /
VSM, 7, 27.3 udānāya me varcodā varcase pavasva /
VSM, 7, 27.4 vāce me varcodā varcase pavasva /
VSM, 7, 27.5 kratūdakṣābhyāṃ me varcodā varcase pavasva /
VSM, 7, 27.6 śrotrāya me varcodā varcase pavasva /
VSM, 7, 27.7 cakṣurbhyāṃ me varcodasau varcase pavethām //
VSM, 7, 28.1 ātmane me varcodā varcase pavasva /
VSM, 7, 28.2 ojase me varcodā varcase pavasva /
VSM, 7, 28.3 āyuṣe me varcodā varcase pavasva /
VSM, 7, 28.4 viśvābhyo me prajābhyo varcodasau varcase pavethām //
VSM, 7, 36.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema /
VSM, 8, 5.2 śrad asmai naro vacase dadhātana yad āśīrdā dampatī vāmam aśnutaḥ /
VSM, 9, 28.2 pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā //
VSM, 10, 2.1 vṛṣṇa ūrmir asi rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 2.2 vṛṣṇa ūrmir asi rāṣṭradā rāṣṭram amuṣmai dehi /
VSM, 10, 2.3 vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 2.4 vṛṣaseno 'si rāṣṭradā rāṣṭram amuṣmai dehi //
VSM, 10, 3.1 artheta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 3.2 artheta stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 3.3 ojasvatī stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 3.4 ojasvatī stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 3.5 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 3.6 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 3.7 apāṃ patir asi rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 3.8 apāṃ patir asi rāṣṭradā rāṣṭram amuṣmai dehi /
VSM, 10, 3.9 apāṃ garbho 'si rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 3.10 apāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehi //
VSM, 10, 4.1 sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.2 sūryatvacasa stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.3 sūryavarcasa stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.4 sūryavarcasa stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.5 māndā stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.6 māndā stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.7 vrajakṣita stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.8 vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.9 vāśā stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.10 vāśā stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.11 śaviṣṭhā stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.12 śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.13 śakvarī stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.14 śakvarī stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.15 janabhṛta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.16 janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.17 viśvabhṛta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.18 viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.19 āpaḥ svarāja stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 11, 21.1 utkrāma mahate saubhagāyāsmād āsthānād draviṇodā vājin /
VSM, 11, 22.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyām /
VSM, 12, 2.2 dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ //
VSM, 13, 40.2 sahasradā asi sahasrāya tvā //
Vārāhagṛhyasūtra
VārGS, 3, 12.2 āyurdā deveti ca //
VārGS, 4, 5.1 āyurdā deveti ca /
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 6.1 sahasradā asīti puruṣaśiro 'bhimantryādityaṃ garbham ity ukhāyām uttānam upadadhāti paścād avakartanataḥ //
VārŚS, 2, 2, 3, 24.1 prāṇadā ity avarohati //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 10.1 āyurdā agna iti siddham ā citrāvasoḥ //
ĀpŚS, 16, 7, 11.0 yaḥ prāṇato ya ātmadā iti prājāpatyasya //
ĀpŚS, 16, 33, 4.3 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmā ity etābhyāṃ ca naivāram //
ĀpŚS, 18, 13, 20.1 rāṣṭradā stha rāṣṭraṃ datta svāheti homasaṃyukte /
ĀpŚS, 18, 13, 20.2 rāṣṭradā stha rāṣṭram amuṣmai datteti grahaṇasaṃyukte //
ĀpŚS, 20, 12, 6.1 yaḥ prāṇato ya ātmadā iti mahimānau //
ĀpŚS, 20, 13, 2.1 antareṇāgrayaṇokthyau prākṛtaṃ somam abhiṣutya yaḥ prāṇato ya ātmadā iti mahimānau gṛhṇāti /
ĀpŚS, 20, 15, 13.2 devāṁ upapreṣyan vājin varcodā lokajid bhava /
ĀpŚS, 20, 15, 13.4 devāṁ upapreṣyan vājin varcodā lokajid bhava /
ĀpŚS, 20, 15, 13.6 devāṁ upapreṣyan vājin varcodā lokajid bhavety etaiś ca pratimantram //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 4, 5, 6, 2.1 sa upāṃśum eva prathamam avakāśayati prāṇāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.2 athopāṃśusavanaṃ vyānāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.3 athāntaryāmam udānāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.4 athaindravāyavaṃ vāce me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.5 atha maitrāvaruṇaṃ kratūdakṣābhyām me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.6 athāśvinaṃ śrotrāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.7 atha śukrāmanthinau cakṣurbhyām me varcodasau varcase pavethām iti //
ŚBM, 4, 5, 6, 3.1 athāgrayaṇam ātmane me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.2 athokthyam ojase me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.3 atha dhruvam āyuṣe me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.4 athāmbhṛṇau viśvābhyo me prajābhyo varcodasau varcase pavethām iti /
ŚBM, 5, 2, 2, 10.2 vadeha naḥ prati naḥ sumanā bhava pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā //
ŚBM, 5, 3, 4, 5.2 taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣṇa ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti //
ŚBM, 5, 3, 4, 5.2 taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣṇa ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 7, 2, 3.8 devā agniṃ dhārayan draviṇodā iti parigṛhya nidadhāti /
ŚBM, 6, 7, 2, 3.9 prāṇā vai devā draviṇodāḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Ṛgveda
ṚV, 1, 4, 2.2 godā id revato madaḥ //
ṚV, 1, 15, 7.1 draviṇodā draviṇaso grāvahastāso adhvare /
ṚV, 1, 15, 8.1 draviṇodā dadātu no vasūni yāni śṛṇvire /
ṚV, 1, 15, 9.1 draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata /
ṚV, 1, 15, 10.1 yat tvā turīyam ṛtubhir draviṇodo yajāmahe /
ṚV, 1, 33, 2.1 uped ahaṃ dhanadām apratītaṃ juṣṭāṃ na śyeno vasatim patāmi /
ṚV, 1, 33, 10.1 na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan /
ṚV, 1, 96, 1.2 āpaś ca mitraṃ dhiṣaṇā ca sādhan devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 2.2 vivasvatā cakṣasā dyām apaś ca devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 3.2 ūrjaḥ putram bharataṃ sṛpradānuṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 4.2 viśāṃ gopā janitā rodasyor devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 5.2 dyāvākṣāmā rukmo antar vi bhāti devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 6.2 amṛtatvaṃ rakṣamāṇāsa enaṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 7.2 sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 8.1 draviṇodā draviṇasas turasya draviṇodāḥ sanarasya pra yaṃsat /
ṚV, 1, 96, 8.1 draviṇodā draviṇasas turasya draviṇodāḥ sanarasya pra yaṃsat /
ṚV, 1, 96, 8.2 draviṇodā vīravatīm iṣaṃ no draviṇodā rāsate dīrgham āyuḥ //
ṚV, 1, 96, 8.2 draviṇodā vīravatīm iṣaṃ no draviṇodā rāsate dīrgham āyuḥ //
ṚV, 1, 113, 18.2 vāyor iva sūnṛtānām udarke tā aśvadā aśnavat somasutvā //
ṚV, 1, 135, 5.3 indravāyū sutānām adribhir yuvam madāya vājadā yuvam //
ṚV, 1, 153, 3.1 pīpāya dhenur aditir ṛtāya janāya mitrāvaruṇā havirde /
ṚV, 1, 171, 5.2 sa no marudbhir vṛṣabha śravo dhā ugra ugrebhi sthaviraḥ sahodāḥ //
ṚV, 1, 174, 1.2 tvaṃ satpatir maghavā nas tarutras tvaṃ satyo vasavānaḥ sahodāḥ //
ṚV, 1, 174, 10.2 sa no viśvāsāṃ spṛdhāṃ sahodā vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 1, 7.1 tvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi /
ṚV, 2, 6, 3.1 taṃ tvā gīrbhir girvaṇasaṃ draviṇasyuṃ draviṇodaḥ /
ṚV, 2, 35, 10.2 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai //
ṚV, 2, 37, 1.2 tasmā etam bharata tadvaśo dadir hotrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 2, 37, 2.2 adhvaryubhiḥ prasthitaṃ somyam madhu potrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 2, 37, 3.2 āyūyā dhṛṣṇo abhigūryā tvaṃ neṣṭrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 2, 37, 4.2 turīyam pātram amṛktam amartyaṃ draviṇodāḥ pibatu drāviṇodasaḥ //
ṚV, 3, 30, 21.2 divakṣā asi vṛṣabha satyaśuṣmo 'smabhyaṃ su maghavan bodhi godāḥ //
ṚV, 3, 34, 8.1 satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svar apaś ca devīḥ /
ṚV, 3, 36, 5.2 indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ //
ṚV, 3, 47, 5.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema //
ṚV, 3, 53, 18.2 balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi //
ṚV, 3, 54, 16.2 yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavair adabdhā //
ṚV, 4, 3, 7.1 kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde /
ṚV, 4, 17, 16.2 janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam //
ṚV, 4, 22, 10.2 asmabhyaṃ viśvā iṣaṇaḥ purandhīr asmākaṃ su maghavan bodhi godāḥ //
ṚV, 4, 32, 19.2 bhūridā asi vṛtrahan //
ṚV, 4, 32, 20.1 bhūridā bhūri dehi no mā dabhram bhūry ā bhara /
ṚV, 4, 32, 21.1 bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan /
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 43, 9.2 yā rādhasā coditārā matīnāṃ yā vājasya draviṇodā uta tman //
ṚV, 5, 46, 4.1 uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat /
ṚV, 5, 54, 5.2 etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim //
ṚV, 6, 16, 26.1 kratvā astu śreṣṭho 'dya tvā vanvan surekṇāḥ /
ṚV, 6, 17, 13.1 evā tā viśvā cakṛvāṃsam indram mahām ugram ajuryaṃ sahodām /
ṚV, 6, 19, 5.1 dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ /
ṚV, 6, 19, 11.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema //
ṚV, 6, 22, 5.2 tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātum iṣe nakṣate tumram accha //
ṚV, 6, 50, 1.2 abhikṣadām aryamaṇaṃ suśevaṃ trātṝn devān savitāram bhagaṃ ca //
ṚV, 7, 16, 11.1 devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam /
ṚV, 7, 32, 17.1 tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ /
ṚV, 7, 68, 6.1 uta tyad vāṃ jurate aśvinā bhūc cyavānāya pratītyaṃ havirde /
ṚV, 8, 3, 24.1 ātmā pitus tanūr vāsa ojodā abhyañjanam /
ṚV, 8, 39, 6.2 agniḥ sa draviṇodā agnir dvārā vy ūrṇute svāhuto navīyasā nabhantām anyake same //
ṚV, 8, 45, 19.2 godā id indra bodhi naḥ //
ṚV, 8, 78, 4.1 nakīṃ vṛdhīka indra te na suṣā na sudā uta /
ṚV, 8, 99, 4.1 anarśarātiṃ vasudām upa stuhi bhadrā indrasya rātayaḥ /
ṚV, 9, 66, 17.2 bhūridābhyaś cin maṃhīyān //
ṚV, 9, 88, 3.2 viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma //
ṚV, 10, 2, 2.1 veṣi hotram uta potraṃ janānām mandhātāsi draviṇodā ṛtāvā /
ṚV, 10, 17, 5.2 svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan //
ṚV, 10, 62, 11.1 sahasradā grāmaṇīr mā riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā /
ṚV, 10, 70, 9.2 sa devānām pātha upa pra vidvāṁ uśan yakṣi draviṇodaḥ suratnaḥ //
ṚV, 10, 92, 11.2 devas tvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇur arhire //
ṚV, 10, 116, 2.2 svastidā manasā mādayasvārvācīno revate saubhagāya //
ṚV, 10, 116, 9.2 ayā iva pari caranti devā ye asmabhyaṃ dhanadā udbhidaś ca //
ṚV, 10, 121, 2.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
ṚV, 10, 121, 2.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
ṚV, 10, 141, 1.2 pra no yaccha viśas pate dhanadā asi nas tvam //
ṚV, 10, 152, 2.1 svastidā viśas patir vṛtrahā vimṛdho vaśī /
Ṛgvedakhilāni
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 4, 1.0 tasmin śāntyudake etad ya ātmadā iti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 4, 1.0 kāṣṭhena tṛṇena vā ya ātmadā iti sūktaṃ śāntyudake 'nuyojayet //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 138.0 [... au1 letterausjhjh] āyurdā āyur me dehīty āyur evātman dadhate //
KaṭhĀ, 3, 4, 140.0 [... au1 letterausjhjh] tādevāvyādhi prāṇadāḥ prāṇaṃ me dehīti prāṇam evātman dadhate //
KaṭhĀ, 3, 4, 141.0 vyānadā vyānaṃ me dehīti vyānam evātman dadhate //
KaṭhĀ, 3, 4, 142.0 apānadā apānaṃ me dehīty apānam evātman dadhate //
KaṭhĀ, 3, 4, 143.0 cakṣurdāś cakṣur me dehīti cakṣur evātman dadhate //
KaṭhĀ, 3, 4, 144.0 śrotradāś śrotraṃ me dehīti śrotram evātman dadhate //
KaṭhĀ, 3, 4, 145.0 varcodā varco me dehīti varca evātman dadhate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //