Occurrences

Kauśikasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Kauśikasūtra
KauśS, 7, 1, 1.0 svastidā ye te panthāna ity adhvānaṃ dakṣiṇena prakrāmati //
Kāṭhakasaṃhitā
KS, 19, 11, 12.0 devā agniṃ dhārayan draviṇodā iti //
KS, 19, 11, 13.0 prāṇā vai devā draviṇodāḥ //
Taittirīyasaṃhitā
TS, 5, 1, 10, 42.1 devā agniṃ dhārayan draviṇodā iti āha //
TS, 5, 1, 10, 43.1 prāṇā vai devā draviṇodāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 2.2 dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 33, 4.3 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmā ity etābhyāṃ ca naivāram //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 3.8 devā agniṃ dhārayan draviṇodā iti parigṛhya nidadhāti /
ŚBM, 6, 7, 2, 3.9 prāṇā vai devā draviṇodāḥ /
Ṛgveda
ṚV, 3, 36, 5.2 indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ //
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 10, 116, 9.2 ayā iva pari caranti devā ye asmabhyaṃ dhanadā udbhidaś ca //