Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 4, 14.0 marutvān indra vṛṣabho raṇayeti sūktam ugraṃ sahodām iha taṃ huvemeti havavac caturthe 'hani caturthasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 7, 78, 2.2 dīdihy asmabhyaṃ draviṇeha bhadraṃ premaṃ voco havirdām devatāsu //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 21, 1.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huve //
MS, 1, 4, 1, 9.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //
MS, 2, 12, 3, 5.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 36.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema /
Ṛgveda
ṚV, 1, 33, 2.1 uped ahaṃ dhanadām apratītaṃ juṣṭāṃ na śyeno vasatim patāmi /
ṚV, 1, 33, 10.1 na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan /
ṚV, 1, 96, 1.2 āpaś ca mitraṃ dhiṣaṇā ca sādhan devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 2.2 vivasvatā cakṣasā dyām apaś ca devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 3.2 ūrjaḥ putram bharataṃ sṛpradānuṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 4.2 viśāṃ gopā janitā rodasyor devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 5.2 dyāvākṣāmā rukmo antar vi bhāti devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 6.2 amṛtatvaṃ rakṣamāṇāsa enaṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 7.2 sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām //
ṚV, 3, 34, 8.1 satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svar apaś ca devīḥ /
ṚV, 3, 47, 5.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema //
ṚV, 4, 17, 16.2 janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam //
ṚV, 5, 54, 5.2 etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim //
ṚV, 6, 17, 13.1 evā tā viśvā cakṛvāṃsam indram mahām ugram ajuryaṃ sahodām /
ṚV, 6, 19, 11.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema //
ṚV, 6, 22, 5.2 tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātum iṣe nakṣate tumram accha //
ṚV, 6, 50, 1.2 abhikṣadām aryamaṇaṃ suśevaṃ trātṝn devān savitāram bhagaṃ ca //
ṚV, 8, 99, 4.1 anarśarātiṃ vasudām upa stuhi bhadrā indrasya rātayaḥ /