Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 11.0 kathā mahāṁ avṛdhat kasya hotur iti saṃpātaḥ //
Aitareyabrāhmaṇa
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 30, 8.0 taddha tathā śasyamāne gauśla ājagāma sa hovāca hotaḥ kathā te śastraṃ vicakram plavata iti //
AB, 6, 30, 10.0 evayāmarud ayam uttarataḥ śasyata iti sa hovācaindro vai madhyaṃdinaḥ kathendram madhyaṃdinān ninīṣasīti //
Atharvaveda (Śaunaka)
AVŚ, 8, 1, 16.1 mā tvā jambhaḥ saṃhanur mā tamo vidan mā jihvā barhiḥ pramayuḥ kathā syāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 21, 9.2 tam prajāpatir abravīt kathettham akaḥ /
JUB, 3, 8, 3.1 taṃ ha saṃgrahītovācātha yad bhagavas te tābhyāṃ na kuśalaṃ kathettham āttheti //
Jaiminīyabrāhmaṇa
JB, 1, 20, 1.0 kiṃ nu vidvān pravasaty agnihotrī gṛhebhyaḥ kathā tad asya kāvyaṃ kathā saṃtato 'gnibhir iti //
JB, 1, 20, 1.0 kiṃ nu vidvān pravasaty agnihotrī gṛhebhyaḥ kathā tad asya kāvyaṃ kathā saṃtato 'gnibhir iti //
JB, 1, 22, 8.0 tān hovāca brāhmaṇāḥ kathā bhagavanto no 'nusaṃvādayatheti //
JB, 1, 22, 10.0 atha hainān pūrvaḥ papraccha brāhmaṇāḥ kathā bhagavanto yūyam agnihotraṃ juhutheti //
JB, 1, 23, 5.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 23, 10.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 24, 5.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 24, 10.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 126, 13.0 katheti hovāca kena mopamantrayasa iti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 1, 16.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 10.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 22.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 34.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 2.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 14.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 26.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 38.0 tam abravīt kathā mābhyāyacchasīti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 12.0 ṛjīṣamiśram aṃśum abhiṣunvanti yathā kathā cānudakam //
Kāṭhakasaṃhitā
KS, 10, 7, 21.0 mā naś śamnīthāḥ kathā naś śamnīṣa iti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 2.0 kathā yajamāno yajamānena bhrātṛvyeṇa sadṛṅṅ asi //
MS, 2, 10, 2, 4.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
Taittirīyasaṃhitā
TS, 6, 2, 1, 60.0 brahmavādino vadanty agniś ca vā etau somaś ca kathā somāyātithyaṃ kriyate nāgnaya iti //
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
Taittirīyāraṇyaka
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 5, 4, 6.8 atha kathā hotā yajamānāyāśiṣo nāśāsta iti /
Āpastambadharmasūtra
ĀpDhS, 1, 28, 1.0 yathā kathā ca paraparigraham abhimanyate steno ha bhavatīti kautsahārītau tathā kaṇvapuṣkarasādī //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 18.0 kathā mahāṁ avṛdhat kasya hotur ityaindraṃ mahadvad vṛdhavat //
Ṛgveda
ṚV, 1, 41, 7.1 kathā rādhāma sakhāya stomam mitrasyāryamṇaḥ /
ṚV, 1, 54, 1.2 akrandayo nadyo roruvad vanā kathā na kṣoṇīr bhiyasā sam ārata //
ṚV, 1, 77, 1.1 kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ /
ṚV, 1, 120, 1.2 kathā vidhāty apracetāḥ //
ṚV, 1, 147, 1.1 kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ /
ṚV, 1, 185, 1.1 katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda /
ṚV, 4, 3, 5.1 kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ /
ṚV, 4, 3, 5.1 kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ /
ṚV, 4, 3, 5.2 kathā mitrāya mīḍhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya //
ṚV, 4, 3, 7.1 kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde /
ṚV, 4, 3, 8.1 kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛcchyamānaḥ /
ṚV, 4, 3, 8.1 kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛcchyamānaḥ /
ṚV, 4, 5, 1.1 vaiśvānarāya mīᄆhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ /
ṚV, 4, 13, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 4, 14, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 4, 23, 1.1 kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ /
ṚV, 4, 23, 3.1 kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda /
ṚV, 4, 23, 3.1 kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda /
ṚV, 4, 23, 3.2 kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre //
ṚV, 4, 23, 4.1 kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṃ dīdhyānaḥ /
ṚV, 4, 23, 5.1 kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa /
ṚV, 4, 23, 5.2 kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre //
ṚV, 5, 29, 13.1 katho nu te pari carāṇi vidvān vīryā maghavan yā cakartha /
ṚV, 5, 41, 11.1 kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya /
ṚV, 5, 41, 16.1 kathā dāśema namasā sudānūn evayā maruto acchoktau praśravaso maruto acchoktau /
ṚV, 5, 53, 2.1 aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ /
ṚV, 5, 61, 2.1 kva vo 'śvāḥ kvābhīśavaḥ kathaṃ śeka kathā yaya /
ṚV, 8, 70, 13.1 sakhāyaḥ kratum icchata kathā rādhāma śarasya /
ṚV, 8, 86, 2.1 kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathur vasyaiṣṭaye /
ṚV, 10, 28, 5.1 kathā ta etad aham ā ciketaṃ gṛtsasya pākas tavaso manīṣām /
ṚV, 10, 64, 1.1 kathā devānāṃ katamasya yāmani sumantu nāma śṛṇvatām manāmahe /
ṚV, 10, 64, 4.1 kathā kavis tuvīravān kayā girā bṛhaspatir vāvṛdhate suvṛktibhiḥ /
ṚV, 10, 81, 2.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
ṚV, 10, 146, 1.2 kathā grāmaṃ na pṛcchasi na tvā bhīr iva vindatīm //