Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 3, 38, 13.0 agne marudbhiḥ śubhayadbhir ṛkvabhir ity āgnimārutam ukthaṃ śastvāgnimārutyā yajati yathābhāgaṃ tad devatāḥ prīṇāti prīṇāti //
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 47.1 mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ /
Taittirīyasaṃhitā
TS, 2, 1, 11, 2.3 śriyase kam bhānubhiḥ saṃ mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 6, 2.0 grahāntarukthyaś ced agne marudbhir ṛkvabhiḥ pā indrāvaruṇābhyāṃ matsvendrābṛhaspatibhyām indrāviṣṇubhyāṃ sajūr ity āgnimārute purastāt paridhānīyāyā āvapeta //
Ṛgveda
ṚV, 1, 87, 5.2 yad īm indraṃ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire //
ṚV, 1, 87, 6.1 śriyase kam bhānubhiḥ sam mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ /
ṚV, 1, 155, 6.2 bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam //
ṚV, 3, 13, 5.2 ṛkvāṇo agnim indhate hotāraṃ viśpatiṃ viśām //
ṚV, 5, 52, 1.1 pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ /
ṚV, 5, 60, 8.1 agne marudbhiḥ śubhayadbhir ṛkvabhiḥ somam piba mandasāno gaṇaśribhiḥ /
ṚV, 6, 32, 2.2 svādhībhir ṛkvabhir vāvaśāna ud usriyāṇām asṛjan nidānam //
ṚV, 6, 32, 3.1 sa vahnibhir ṛkvabhir goṣu śaśvan mitajñubhiḥ purukṛtvā jigāya /
ṚV, 7, 10, 4.2 ādityebhir aditiṃ viśvajanyām bṛhaspatim ṛkvabhir viśvavāram //
ṚV, 7, 37, 4.1 tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā /
ṚV, 8, 63, 11.1 baᄆ ṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ /
ṚV, 8, 97, 12.2 sudītayo vo adruho 'pi karṇe tarasvinaḥ sam ṛkvabhiḥ //
ṚV, 9, 64, 19.1 mimāti vahnir etaśaḥ padaṃ yujāna ṛkvabhiḥ /
ṚV, 9, 91, 3.2 sahasram ṛkvā pathibhir vacovid adhvasmabhiḥ sūro aṇvaṃ vi yāti //
ṚV, 9, 107, 11.2 anumādyaḥ pavamāno manīṣibhiḥ somo viprebhir ṛkvabhiḥ //
ṚV, 9, 111, 1.3 viśvā yad rūpā pariyāty ṛkvabhiḥ saptāsyebhir ṛkvabhiḥ //
ṚV, 9, 111, 1.3 viśvā yad rūpā pariyāty ṛkvabhiḥ saptāsyebhir ṛkvabhiḥ //
ṚV, 10, 14, 3.1 mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ /
ṚV, 10, 64, 4.2 aja ekapāt suhavebhir ṛkvabhir ahiḥ śṛṇotu budhnyo havīmani //
ṚV, 10, 113, 9.1 bhūri dakṣebhir vacanebhir ṛkvabhiḥ sakhyebhiḥ sakhyāni pra vocata /