Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Kaṭhāraṇyaka

Atharvaveda (Paippalāda)
AVP, 1, 73, 4.1 śrutkarṇāya kavaye vedyāya vacobhir vākair upa yāmi rātim /
AVP, 1, 97, 2.1 un mṛṇo agād ārjunam agāt suśrud bhagavo gopāya mā /
AVP, 1, 97, 3.1 ni mṛṇo agād āsitam agāt suśrud bhagavo gopāya mā /
AVP, 10, 9, 3.1 adabdhaṃ cakṣuḥ suśrutau karṇāv akṣitau me prāṇāpānau /
Atharvaveda (Śaunaka)
AVŚ, 8, 2, 8.2 ariṣṭaḥ sarvāṅgaḥ suśruj jarasā śatahāyana ātmanā bhujam aśnutām //
AVŚ, 16, 2, 4.0 suśrutau karṇau bhadraśrutau karṇau bhadraṃ ślokaṃ śrūyāsam //
AVŚ, 16, 2, 4.0 suśrutau karṇau bhadraśrutau karṇau bhadraṃ ślokaṃ śrūyāsam //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 13.0 śrudhi śrutkarṇa vahnibhir iti māhendrasya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 14, 2.3 tad etad devaśrut sāma //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 3.1 devaśrud imān pravape /
MS, 1, 3, 2, 1.1 nigrābhyāḥ stha devaśrutaḥ /
MS, 1, 9, 1, 22.0 śrātās ta indra somā vātāpayo havanaśrutaḥ //
MS, 1, 9, 1, 33.0 śrātās ta indra somā vātāpayo havanaśrutaḥ //
MS, 1, 11, 2, 5.1 te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
Mānavagṛhyasūtra
MānGS, 1, 9, 25.1 prāṇāpānau me tarpaya samānavyānau me tarpaya udānarūpe me tarpaya sucakṣā ahamakṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsamiti yathāliṅgam aṅgāni saṃspṛśati //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 19.3 suśrut karṇābhyāṃ bhūyāsamiti //
Vaitānasūtra
VaitS, 6, 1, 17.1 abhi pra vaḥ surādhasam pra suśrutaṃ surādhasam iti pṛṣṭhastotriyānurūpau bārhatau pragāthau /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 30.4 nigrābhyā stha devaśrutas tarpayata mā //
VSM, 9, 17.1 te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
VSM, 12, 111.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivyaṃ mānuṣā yugā //
Vārāhagṛhyasūtra
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 23.2 havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ sahasrasā medhasātā saniṣyavo maho ye dhanaṃ samitheṣu jabhrire //
Ṛgveda
ṚV, 1, 10, 10.1 vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam /
ṚV, 1, 44, 13.1 śrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ /
ṚV, 1, 45, 7.2 śrutkarṇaṃ saprathastamaṃ viprā agne diviṣṭiṣu //
ṚV, 1, 55, 7.1 dānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi /
ṚV, 2, 33, 15.2 havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 39, 6.2 nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme //
ṚV, 5, 57, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 5, 58, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 5, 75, 5.1 bodhinmanasā rathyeṣirā havanaśrutā /
ṚV, 6, 49, 6.2 satyaśrutaḥ kavayo yasya gīrbhir jagata sthātar jagad ā kṛṇudhvam //
ṚV, 6, 52, 10.1 viśve devā ṛtāvṛdha ṛtubhir havanaśrutaḥ /
ṚV, 6, 59, 10.1 indrāgnī ukthavāhasā stomebhir havanaśrutā /
ṚV, 7, 16, 8.2 tāṃs trāyasva sahasya druho nido yacchā naḥ śarma dīrghaśrut //
ṚV, 7, 61, 2.1 pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrud iyarti /
ṚV, 7, 83, 3.2 asthur janānām upa mām arātayo 'rvāg avasā havanaśrutā gatam //
ṚV, 8, 8, 7.2 dhībhir vatsapracetasā stomebhir havanaśrutā //
ṚV, 8, 12, 23.1 mahāntam mahinā vayaṃ stomebhir havanaśrutam /
ṚV, 8, 25, 17.2 mitrasya vratā varuṇasya dīrghaśrut //
ṚV, 8, 45, 17.1 uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santam ūtaye /
ṚV, 8, 67, 5.2 kaddha stha havanaśrutaḥ //
ṚV, 10, 64, 6.1 te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
ṚV, 10, 74, 1.2 arvanto vā ye rayimantaḥ sātau vanuṃ vā ye suśruṇaṃ suśruto dhuḥ //
ṚV, 10, 98, 7.2 devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatir vācam asmā ayacchat //
ṚV, 10, 114, 2.1 tisro deṣṭrāya nirṛtīr upāsate dīrghaśruto vi hi jānanti vahnayaḥ /
ṚV, 10, 140, 6.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivyam mānuṣā yugā //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 185.0 sucakṣā aham akṣibhyāṃ suvarcā mukhena suśrut karṇābhyāṃ bhūyāsam iti yathāyajuḥ //