Occurrences

Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 12, 5.1 vyacasvatīr urviyā vi śrayantāṃ patibhyo na janayaḥ śumbhamānāḥ /
AVŚ, 18, 1, 2.2 mahas putrāso asurasya vīrā divo dhartāra urviyā parikhyan //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 2.1 dṛśāno rukma urvyā vyadyaud iti dṛśyamāno hy eṣa rukma urvyā vidyotate /
ŚBM, 6, 7, 2, 2.1 dṛśāno rukma urvyā vyadyaud iti dṛśyamāno hy eṣa rukma urvyā vidyotate /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 22.0 bṛhan mahānta urviyā vi rājatheti bṛhadvat //
Ṛgveda
ṚV, 1, 92, 9.1 viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti /
ṚV, 1, 92, 12.1 paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait /
ṚV, 1, 113, 5.2 dabhram paśyadbhya urviyā vicakṣa uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 124, 1.1 uṣā ucchantī samidhāne agnā udyan sūrya urviyā jyotir aśret /
ṚV, 1, 141, 5.1 ād in mātṝr āviśad yāsv ā śucir ahiṃsyamāna urviyā vi vāvṛdhe /
ṚV, 2, 3, 5.1 vi śrayantām urviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ /
ṚV, 2, 35, 8.1 yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti /
ṚV, 3, 1, 18.2 ghṛtapratīka urviyā vy adyaud agnir viśvāni kāvyāni vidvān //
ṚV, 5, 28, 1.1 samiddho agnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti /
ṚV, 5, 45, 9.1 ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe /
ṚV, 5, 55, 2.1 svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha /
ṚV, 6, 6, 4.2 adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ //
ṚV, 6, 30, 2.2 dive dive sūryo darśato bhūd vi sadmāny urviyā sukratur dhāt //
ṚV, 6, 64, 2.1 bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan /
ṚV, 6, 64, 3.1 vahanti sīm aruṇāso ruśanto gāvaḥ subhagām urviyā prathānām /
ṚV, 7, 17, 1.1 agne bhava suṣamidhā samiddha uta barhir urviyā vi stṛṇītām //
ṚV, 8, 86, 5.1 ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgam urviyā vi paprathe /
ṚV, 10, 10, 2.2 mahas putrāso asurasya vīrā divo dhartāra urviyā pari khyan //
ṚV, 10, 45, 8.1 dṛśāno rukma urviyā vy adyaud durmarṣam āyuḥ śriye rucānaḥ /
ṚV, 10, 69, 2.2 ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ //
ṚV, 10, 92, 12.1 uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo havīmani /
ṚV, 10, 110, 5.1 vyacasvatīr urviyā vi śrayantām patibhyo na janayaḥ śumbhamānāḥ /
ṚV, 10, 113, 10.2 sugebhir viśvā duritā tarema vido ṣu ṇa urviyā gādham adya //