Occurrences

Atharvaveda (Śaunaka)
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 6, 3.1 sahasradhāra eva te sam asvaran divo nāke madhujihvā asaścataḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 8.5 sahasradhāre 'va te samasvaran divo nāke madhujihvā asaścataḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 10.0 uruvyacasā mahinī asaścateti mahadvat //
Ṛgveda
ṚV, 1, 13, 6.1 vi śrayantām ṛtāvṛdho dvāro devīr asaścataḥ /
ṚV, 1, 112, 2.1 yuvor dānāya subharā asaścato ratham ā tasthur vacasaṃ na mantave /
ṚV, 1, 112, 9.1 yābhiḥ sindhum madhumantam asaścataṃ vasiṣṭhaṃ yābhir ajarāv ajinvatam /
ṚV, 1, 142, 6.2 pāvakāsaḥ puruspṛho dvāro devīr asaścataḥ //
ṚV, 1, 160, 2.1 uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ /
ṚV, 2, 25, 4.1 tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati /
ṚV, 2, 32, 3.1 aheḍatā manasā śruṣṭim ā vaha duhānāṃ dhenum pipyuṣīm asaścatam /
ṚV, 7, 67, 9.1 asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti /
ṚV, 8, 31, 4.1 asya prajāvatī gṛhe 'saścantī dive dive /
ṚV, 9, 57, 1.1 pra te dhārā asaścato divo na yanti vṛṣṭayaḥ /
ṚV, 9, 62, 28.1 pra te divo na vṛṣṭayo dhārā yanty asaścataḥ /
ṚV, 9, 73, 4.1 sahasradhāre 'va te sam asvaran divo nāke madhujihvā asaścataḥ /
ṚV, 9, 74, 6.1 sahasradhāre 'va tā asaścatas tṛtīye santu rajasi prajāvatīḥ /
ṚV, 9, 85, 10.1 divo nāke madhujihvā asaścato venā duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 9, 86, 27.1 asaścataḥ śatadhārā abhiśriyo hariṃ navante 'va tā udanyuvaḥ /
ṚV, 10, 69, 8.1 tve dhenuḥ sudughā jātavedo 'saścateva samanā sabardhuk /