Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 57, 4.2 nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ //
ṚV, 1, 93, 1.2 prati sūktāni haryatam bhavataṃ dāśuṣe mayaḥ //
ṚV, 1, 93, 7.1 agnīṣomā haviṣaḥ prasthitasya vītaṃ haryataṃ vṛṣaṇā juṣethām /
ṚV, 1, 144, 7.1 agne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato /
ṚV, 1, 161, 8.2 saudhanvanā yadi tan neva haryatha tṛtīye ghā savane mādayādhvai //
ṚV, 1, 165, 4.2 ā śāsate prati haryanty ukthemā harī vahatas tā no accha //
ṚV, 3, 6, 4.1 mahān sadhasthe dhruva ā niṣatto 'ntar dyāvā māhine haryamāṇaḥ /
ṚV, 3, 40, 2.1 indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta /
ṚV, 3, 44, 2.1 haryann uṣasam arcayaḥ sūryaṃ haryann arocayaḥ /
ṚV, 3, 44, 2.1 haryann uṣasam arcayaḥ sūryaṃ haryann arocayaḥ /
ṚV, 3, 44, 5.1 indro haryantam arjunaṃ vajraṃ śukrair abhīvṛtam /
ṚV, 4, 24, 7.2 prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ //
ṚV, 4, 58, 8.2 ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ //
ṚV, 5, 2, 11.2 yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema //
ṚV, 5, 54, 15.2 idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ //
ṚV, 5, 57, 1.2 iyaṃ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave //
ṚV, 8, 44, 2.2 prati sūktāni harya naḥ //
ṚV, 10, 4, 3.2 dhanor adhi pravatā yāsi haryañ jigīṣase paśur ivāvasṛṣṭaḥ //
ṚV, 10, 70, 1.1 imām me agne samidhaṃ juṣasveḍas pade prati haryā ghṛtācīm /
ṚV, 10, 96, 5.1 tvaṃ tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ /
ṚV, 10, 96, 5.2 tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam //
ṚV, 10, 96, 6.2 purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire //
ṚV, 10, 96, 10.2 mahī ciddhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryataś cid ā //
ṚV, 10, 96, 11.1 ā rodasī haryamāṇo mahitvā navyaṃ navyaṃ haryasi manma nu priyam /
ṚV, 10, 96, 11.1 ā rodasī haryamāṇo mahitvā navyaṃ navyaṃ haryasi manma nu priyam /
ṚV, 10, 96, 12.1 ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra /
ṚV, 10, 96, 12.2 pibā yathā pratibhṛtasya madhvo haryan yajñaṃ sadhamāde daśoṇim //
ṚV, 10, 105, 1.1 kadā vaso stotraṃ haryata āva śmaśā rudhad vāḥ /
ṚV, 10, 112, 7.2 asmākaṃ te madhumattamānīmā bhuvan savanā teṣu harya //
ṚV, 10, 116, 8.2 prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ //
ṚV, 10, 122, 2.1 juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato /