Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 6, 98, 1.2 carkṛtya īḍyo vandyaś copasadyo namasyo bhaveha //
Ṛgveda
ṚV, 1, 64, 14.1 carkṛtyam marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmam maghavatsu dhattana /
ṚV, 1, 104, 5.2 adha smā no maghavañ carkṛtād in mā no magheva niṣṣapī parā dāḥ //
ṚV, 1, 119, 10.2 śaryair abhidyum pṛtanāsu duṣṭaraṃ carkṛtyam indram iva carṣaṇīsaham //
ṚV, 1, 131, 5.1 ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha /
ṚV, 4, 38, 2.2 ṛjipyaṃ śyenam pruṣitapsum āśuṃ carkṛtyam aryo nṛpatiṃ na śūram //
ṚV, 4, 39, 1.1 āśuṃ dadhikrāṃ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma /
ṚV, 4, 39, 2.1 mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ /
ṚV, 4, 40, 1.1 dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu /
ṚV, 8, 24, 23.2 suvidvāṃsaṃ carkṛtyaṃ caraṇīnām //
ṚV, 8, 55, 5.1 ād it sāptasya carkirann ānūnasya mahi śravaḥ /
ṚV, 8, 103, 3.1 yasmād rejanta kṛṣṭayaś carkṛtyāni kṛṇvataḥ /
ṚV, 10, 22, 1.2 ṛṣīṇāṃ vā yaḥ kṣaye guhā vā carkṛṣe girā //
ṚV, 10, 39, 10.2 carkṛtyaṃ dadathur drāvayatsakham bhagaṃ na nṛbhyo havyam mayobhuvam //
ṚV, 10, 47, 2.2 carkṛtyaṃ śaṃsyam bhūrivāram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 50, 2.1 so cin nu sakhyā narya ina stutaś carkṛtya indro māvate nare /
ṚV, 10, 74, 1.1 vasūnāṃ vā carkṛṣa iyakṣan dhiyā vā yajñair vā rodasyoḥ /
ṚV, 10, 92, 3.2 yadā ghorāso amṛtatvam āśatād ij janasya daivyasya carkiran //
ṚV, 10, 105, 4.1 sacāyor indraś carkṛṣa āṃ upānasaḥ saparyan /
Ṛgvedakhilāni
ṚVKh, 3, 7, 5.1 ād it sāptasya carkirann ānūnaṃ ca mahi śravaḥ /