Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 7, 9.1 ya ekaś carṣaṇīnāṃ vasūnām irajyati /
ṚV, 1, 55, 3.1 tvaṃ tam indra parvataṃ na bhojase maho nṛmṇasya dharmaṇām irajyasi /
ṚV, 1, 151, 6.2 ava tmanā sṛjatam pinvataṃ dhiyo yuvaṃ viprasya manmanām irajyathaḥ //
ṚV, 6, 60, 1.2 irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā //
ṚV, 7, 23, 2.1 ayāmi ghoṣa indra devajāmir irajyanta yacchurudho vivāci /
ṚV, 8, 39, 10.1 tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi /
ṚV, 8, 40, 5.1 pra brahmāṇi nabhākavad indrāgnibhyām irajyata /
ṚV, 8, 41, 9.2 trir uttarāṇi papratur varuṇasya dhruvaṃ sadaḥ sa saptānām irajyati nabhantām anyake same //
ṚV, 8, 46, 16.1 viśveṣām irajyantaṃ vasūnāṃ sāsahvāṃsaṃ cid asya varpasaḥ /
ṚV, 10, 75, 2.2 bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṃ jagatām irajyasi //
ṚV, 10, 140, 4.1 irajyann agne prathayasva jantubhir asme rāyo amartya /