Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 58, 2.1 pra mṛṇīhy upahatyāṃ kardamaṃ nīlaśākyam /
AVP, 4, 12, 3.1 sahasva manyo abhimātim asme rujan mṛṇan pramṛṇann ehi śatrūn /
Atharvaveda (Śaunaka)
AVŚ, 4, 3, 6.1 mūrṇā mṛgasya dantā apiśīrṇā u pṛṣṭayaḥ /
AVŚ, 4, 37, 10.2 piśācānt sarvān oṣadhe pra mṛṇīhi sahasva ca //
AVŚ, 5, 21, 11.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pra mṛṇīta śatrūn /
AVŚ, 5, 29, 4.1 akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛnddhi pra dato mṛṇīhi /
AVŚ, 6, 88, 3.1 dhruvo 'cyutaḥ pra mṛṇīhi śatrūn chatrūyato 'dharān pādayasva /
AVŚ, 6, 142, 1.2 mṛṇīhi viśvā pātrāṇi mā tvā divyāśanir vadhīt //
AVŚ, 10, 1, 17.1 vāta iva vṛkṣān ni mṛṇīhi pādaya mā gām aśvaṃ puruṣam ucchiṣa eṣām /
AVŚ, 10, 1, 31.2 mṛṇīhi kṛtye mocchiṣo 'mūn kṛtyākṛto jahi //
AVŚ, 10, 3, 1.2 tenā rabhasva tvaṃ śatrūn pra mṛṇīhi durasyataḥ //
Ṛgveda
ṚV, 4, 4, 5.2 ava sthirā tanuhi yātujūnāṃ jāmim ajāmim pra mṛṇīhi śatrūn //
ṚV, 10, 87, 19.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
ṚV, 10, 138, 4.1 anādhṛṣṭāni dhṛṣito vy āsyan nidhīṃr adevāṁ amṛṇad ayāsyaḥ /