Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 1, 82, 2.2 tat tvā candraṃ varcasā saṃ sṛjāty āyuṣmān bhavati yo bibharti //
AVP, 4, 3, 1.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu /
AVP, 4, 3, 3.2 yebhir āpaś candravarṇā ajinvan tena māgne varcasā saṃ sṛjeha //
AVP, 5, 28, 6.1 yad ājyaṃ pratijagrabha yāṃś ca vrīhīn ajaṃ candreṇa saha yaj jaghāsa /
AVP, 10, 7, 10.2 asmiṃś candre adhi yad dhiraṇyaṃ tenāyaṃ kṛṇavad vīryāṇi //
Atharvaveda (Śaunaka)
AVŚ, 13, 3, 10.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu yasmint sūryā ārpitāḥ sapta sākam /
AVŚ, 14, 2, 10.1 ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 3.1 athaināṃ pitur aṅkād udvahati guror vā ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 14, 10.0 mahi kṣetraṃ puruś candram ity aindrāgnasya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 3.2 ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
Jaiminīyabrāhmaṇa
JB, 2, 251, 12.0 sā yā sahasratamī syāt tasyai karṇam ājaped iḍe rante mahi viśruti śukre candre havye kāmye 'dite sarasvaty etāni te 'ghnye nāmāni deveṣu naḥ sukṛto brūtād iti //
Kāṭhakasaṃhitā
KS, 15, 6, 36.0 candrā vaś candreṇa punāmi //
KS, 15, 6, 36.0 candrā vaś candreṇa punāmi //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.7 candram asi /
MS, 1, 2, 4, 1.30 candrāsi /
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 2, 5, 5.4 asme te candrāṇi /
MS, 1, 3, 37, 6.1 ṛtasya pathā preta candradakṣiṇāḥ /
MS, 2, 4, 5, 31.0 yaddhiraṇyaṃ dīyate candraṃ gīyatā iti vai sāmāhuḥ sāmnāṃ tad rūpam //
MS, 2, 6, 8, 2.6 candrā vaś candreṇa punāmi /
MS, 2, 6, 8, 2.6 candrā vaś candreṇa punāmi /
MS, 2, 7, 14, 1.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
MS, 2, 7, 14, 3.1 agne yañ śukraṃ yac candraṃ yat pūtaṃ yac ca yajñiyam /
MS, 4, 4, 2, 1.10 śukrā vaḥ śukreṇa punāmi candrā vaś candreṇa punāmīti /
MS, 4, 4, 2, 1.10 śukrā vaḥ śukreṇa punāmi candrā vaś candreṇa punāmīti /
Pañcaviṃśabrāhmaṇa
PB, 15, 3, 1.0 pavamānasya jighnato hareś candrā asṛkṣateti harivatyo gāyatryo bhavanti chandomānām ayātayāmatāyai //
PB, 15, 3, 2.0 pavamānasya jighnata iti vai bṛhato rūpaṃ hareś candrā asṛkṣateti jagatyā ubhayoḥ saharūpam upaiti sāmnaś ca chandasaś ca //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 4.8 agne retaś candraṃ hiraṇyam /
Taittirīyasaṃhitā
TS, 6, 1, 4, 68.0 candram asi mama bhogāya bhavety āha //
TS, 6, 4, 2, 35.0 tasmāc candrā āpo naktaṃ dadṛśre //
TS, 6, 6, 1, 23.0 ṛtasya pathā preta candradakṣiṇā ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 18.2 śukram asi candram asy amṛtam asi vaiśvadevam asi //
VSM, 4, 21.1 vasvy asy aditir asyādityāsi rudrāsi candrāsi /
VSM, 4, 26.1 śukraṃ tvā śukreṇa krīṇāmi candraṃ candreṇāmṛtam amṛtena /
VSM, 4, 26.1 śukraṃ tvā śukreṇa krīṇāmi candraṃ candreṇāmṛtam amṛtena /
VSM, 7, 45.2 ṛtasya pathā preta candradakṣiṇāḥ /
VSM, 8, 43.1 iḍe rante havye kāmye candre jyote 'dite sarasvati mahi viśruti /
VSM, 12, 102.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
VSM, 12, 104.1 agne yat te śukraṃ yac candraṃ yat pūtaṃ yacca yajñiyam /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 5.1 candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam /
VārŚS, 1, 4, 2, 5.1 candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 8, 10.1 atha dakṣiṇe karṇa ājapatīḍe rante havye kāmye candre jyote 'diti sarasvati mahi viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtād iti /
Ṛgveda
ṚV, 1, 48, 9.1 uṣa ā bhāhi bhānunā candreṇa duhitar divaḥ /
ṚV, 1, 52, 3.1 sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ /
ṚV, 1, 135, 4.3 vāyav ā candreṇa rādhasā gatam indraś ca rādhasā gatam //
ṚV, 1, 141, 12.1 uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavac candrarathaḥ /
ṚV, 1, 150, 3.1 sa candro vipra martyo maho vrādhantamo divi /
ṚV, 1, 157, 1.1 abodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā /
ṚV, 1, 165, 12.2 saṃcakṣyā marutaś candravarṇā acchānta me chadayāthā ca nūnam //
ṚV, 2, 2, 4.1 tam ukṣamāṇaṃ rajasi sva ā dame candram iva surucaṃ hvāra ā dadhuḥ /
ṚV, 3, 3, 5.1 candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam /
ṚV, 3, 3, 5.1 candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam /
ṚV, 3, 40, 4.2 kṣayaṃ candrāsa indavaḥ //
ṚV, 3, 61, 2.1 uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī /
ṚV, 4, 23, 9.1 ṛtasya dṛᄆhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi /
ṚV, 4, 48, 1.2 vāyav ā candreṇa rathena yāhi sutasya pītaye //
ṚV, 4, 48, 2.2 vāyav ā candreṇa rathena yāhi sutasya pītaye //
ṚV, 4, 48, 3.2 vāyav ā candreṇa rathena yāhi sutasya pītaye //
ṚV, 4, 48, 4.2 vāyav ā candreṇa rathena yāhi sutasya pītaye //
ṚV, 5, 10, 4.1 ye agne candra te giraḥ śumbhanty aśvarādhasaḥ /
ṚV, 5, 41, 14.2 vardhantāṃ dyāvo giraś candrāgrā udā vardhantām abhiṣātā arṇāḥ //
ṚV, 5, 42, 3.2 sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti //
ṚV, 6, 6, 7.2 candraṃ rayim puruvīram bṛhantaṃ candra candrābhir gṛṇate yuvasva //
ṚV, 6, 6, 7.2 candraṃ rayim puruvīram bṛhantaṃ candra candrābhir gṛṇate yuvasva //
ṚV, 6, 6, 7.2 candraṃ rayim puruvīram bṛhantaṃ candra candrābhir gṛṇate yuvasva //
ṚV, 6, 65, 2.1 vi tad yayur aruṇayugbhir aśvaiś citram bhānty uṣasaś candrarathāḥ /
ṚV, 7, 39, 7.2 yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 40, 7.2 yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 62, 3.2 yacchantu candrā upamaṃ no arkam ā naḥ kāmam pūpurantu stavānāḥ //
ṚV, 8, 4, 9.2 śvātrabhājā vayasā sacate sadā candro yāti sabhām upa //
ṚV, 8, 20, 20.2 vṛṣṇaś candrān na suśravastamān girā vandasva maruto aha //
ṚV, 9, 66, 25.1 pavamānasya jaṅghnato hareś candrā asṛkṣata /
ṚV, 9, 69, 10.2 bharā candrāṇi gṛṇate vasūni devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 9, 97, 50.2 abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma //
ṚV, 10, 85, 31.1 ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janād anu /
ṚV, 10, 107, 7.1 dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yaddhiraṇyam /
ṚV, 10, 121, 9.2 yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema //
Ṛgvedakhilāni
ṚVKh, 2, 6, 1.2 candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mamā vaha //
ṚVKh, 2, 6, 5.1 candrāṃ prabhāsāṃ yaśasā jvalantīṃ śriyaṃ loke devajuṣṭām udārām /
ṚVKh, 2, 6, 14.2 candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mamā vaha //
ṚVKh, 3, 22, 6.2 ubhā bhuvantī bhuvanā kavikratū sūryā na candrā carato hatāmatī //
ṚVKh, 3, 22, 8.2 sūryā hi candrā vasu tveṣadarśatā manasvinobhānu carato nu saṃ divam //