Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 18, 14.0 mahāṁ indro nṛvad ā carṣaṇiprā iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 3.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasmai grāvāṇaḥ pravadanti nṛmṇam /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 25, 1.1 mahaṃ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 39.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 8, 8.1 ā carṣaṇiprā iti ṣaḍarcaṃ yājyānuvākyāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 1, 3, 8.0 atha yan mahān indro nṛvad ā carṣaṇiprā iti mahadvat //
Ṛgveda
ṚV, 1, 177, 1.1 ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 1, 186, 6.2 ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṃ na iha gamyāḥ //
ṚV, 3, 34, 7.1 yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ /
ṚV, 4, 2, 13.2 ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ //
ṚV, 4, 39, 2.1 mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ /
ṚV, 6, 19, 1.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
ṚV, 7, 31, 10.2 viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ //
ṚV, 7, 45, 1.1 ā devo yātu savitā suratno 'ntarikṣaprā vahamāno aśvaiḥ /
ṚV, 9, 86, 14.1 drāpiṃ vasāno yajato divispṛśam antarikṣaprā bhuvaneṣv arpitaḥ /