Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 22, 3.2 tayā yajñam mimikṣatam //
ṚV, 1, 22, 13.1 mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām /
ṚV, 1, 34, 3.1 samāne ahan trir avadyagohanā trir adya yajñam madhunā mimikṣatam /
ṚV, 1, 47, 4.1 triṣadhasthe barhiṣi viśvavedasā madhvā yajñam mimikṣatam /
ṚV, 1, 48, 16.1 saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā sam iḍābhir ā /
ṚV, 1, 87, 6.1 śriyase kam bhānubhiḥ sam mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ /
ṚV, 1, 142, 3.1 śuciḥ pāvako adbhuto madhvā yajñam mimikṣati /
ṚV, 1, 157, 4.1 ā na ūrjaṃ vahatam aśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam /
ṚV, 1, 165, 1.1 kayā śubhā savayasaḥ sanīᄆāḥ samānyā marutaḥ sam mimikṣuḥ /
ṚV, 2, 3, 11.1 ghṛtam mimikṣe ghṛtam asya yonir ghṛte śrito ghṛtam v asya dhāma /
ṚV, 6, 34, 4.1 asmā etad divy arceva māsā mimikṣa indre ny ayāmi somaḥ /
ṚV, 6, 70, 5.1 madhu no dyāvāpṛthivī mimikṣatām madhuścutā madhudughe madhuvrate /
ṚV, 8, 61, 18.2 ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ //
ṚV, 9, 107, 6.2 tvaṃ vipro abhavo 'ṅgirastamo madhvā yajñam mimikṣa naḥ //
ṚV, 10, 96, 3.2 dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire //