Occurrences

Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 4, 21, 2.1 indro yajvane gṛṇate ca śikṣata uped dadāti na svaṃ muṣāyati /
Ṛgveda
ṚV, 1, 61, 7.2 muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhaṃ tiro adrim astā //
ṚV, 1, 130, 9.1 sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati /
ṚV, 1, 130, 9.1 sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati /
ṚV, 1, 175, 4.1 muṣāya sūryaṃ kave cakram īśāna ojasā /
ṚV, 4, 30, 4.2 muṣāya indra sūryam //
ṚV, 5, 44, 4.2 suyantubhiḥ sarvaśāsair abhīśubhiḥ krivir nāmāni pravaṇe muṣāyati //
ṚV, 6, 28, 2.1 indro yajvane pṛṇate ca śikṣaty uped dadāti na svam muṣāyati /
ṚV, 6, 31, 3.2 daśa prapitve adha sūryasya muṣāyaś cakram avive rapāṃsi //
ṚV, 7, 18, 19.1 āvad indraṃ yamunā tṛtsavaś ca prātra bhedaṃ sarvatātā muṣāyat /
ṚV, 10, 99, 5.2 vamrasya manye mithunā vivavrī annam abhītyārodayan muṣāyan //