Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 7, 65, 1.2 sarvān macchapathāṁ adhi varīyo yavayā itaḥ //
AVŚ, 9, 2, 13.2 yavayāvāno devā yavayantv enam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 8.1 athāsyai yavaprasūnāny ābadhnāti yavo 'si yavayāsmaddveṣo yavayārātīḥ iti //
BaudhGS, 1, 10, 8.1 athāsyai yavaprasūnāny ābadhnāti yavo 'si yavayāsmaddveṣo yavayārātīḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 15.0 yavān praskandayati yavo 'si yavayāsmad dveṣo yavayārātīr iti //
BaudhŚS, 4, 4, 15.0 yavān praskandayati yavo 'si yavayāsmad dveṣo yavayārātīr iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 7, 14.0 yavo 'si yavayāsmad dveṣa iti yavaṃ prāsyati //
Kauśikasūtra
KauśS, 11, 3, 17.1 yavo 'si yavayāsmad dveṣo yavayārātim iti yavān //
KauśS, 11, 3, 17.1 yavo 'si yavayāsmad dveṣo yavayārātim iti yavān //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 11, 1.6 yavaya dveṣo asmat /
MS, 1, 2, 11, 1.7 yavayārātim /
MS, 1, 2, 14, 5.3 yavaya dveṣo asmad yavayārātim /
MS, 1, 2, 14, 5.3 yavaya dveṣo asmad yavayārātim /
Taittirīyasaṃhitā
TS, 1, 3, 1, 1.6 yavo 'si yavayāsmad dveṣaḥ //
TS, 1, 3, 1, 2.1 yavayārātīḥ /
TS, 1, 3, 2, 2.3 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
TS, 1, 3, 2, 2.3 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
TS, 1, 3, 6, 1.3 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
TS, 1, 3, 6, 1.3 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
TS, 2, 2, 3, 2.5 sa evāsmād rakṣāṃsi yavayati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 26.4 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
VSM, 5, 26.4 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
VSM, 6, 1.4 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
VSM, 6, 1.4 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 13, 8, 3, 13.1 kṛtvā yavān vapati agham me yavayān iti /
Ṛgveda
ṚV, 1, 5, 10.2 īśāno yavayā vadham //
ṚV, 8, 37, 4.1 sasthāvānā yavayasi tvam eka icchacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 48, 5.2 te mā rakṣantu visrasaś caritrād uta mā srāmād yavayantv indavaḥ //
ṚV, 10, 102, 3.2 dāsasya vā maghavann āryasya vā sanutar yavayā vadham //
ṚV, 10, 127, 6.1 yāvayā vṛkyaṃ vṛkaṃ yavaya stenam ūrmye /
ṚV, 10, 152, 5.2 vi manyoḥ śarma yaccha varīyo yavayā vadham //