Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
Atharvaveda (Paippalāda)
AVP, 4, 2, 2.1 abhi prehi vīrayasvograś cettā sapatnahā /
AVP, 12, 4, 5.1 adhi skanda vīrayasva garbham ā dhehi yonyām /
Atharvaveda (Śaunaka)
AVŚ, 5, 25, 8.1 adhi skanda vīrayasva garbham ā dhehi yonyām /
AVŚ, 12, 2, 26.1 aśmanvatī rīyate saṃrabhadhvaṃ vīrayadhvaṃ pra taratā sakhāyaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 10, 12.1 tad abhipraity abhiprehi vīrayasva ugraś cettā sapatnahā /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 2.2 mā su bhitthā mā su riṣo dṛṃhasva vīrayasva su /
MS, 2, 7, 7, 2.3 amba dhṛṣṇu vīrayasvāgniś cedaṃ kariṣyathaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 68.1 mā su bhitthā mā su riṣo 'mba dhṛṣṇu vīrayasva su /
Śatapathabrāhmaṇa
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
Ṛgveda
ṚV, 1, 116, 5.1 anārambhaṇe tad avīrayethām anāsthāne agrabhaṇe samudre /
ṚV, 10, 103, 6.2 imaṃ sajātā anu vīrayadhvam indraṃ sakhāyo anu saṃ rabhadhvam //
ṚV, 10, 128, 5.1 devīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha vīrayadhvam /