Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Dhanurveda

Atharvaveda (Śaunaka)
AVŚ, 3, 19, 7.2 tīkṣṇeṣavo 'baladhanvano hatogrāyudhā abalān ugrabāhavaḥ //
AVŚ, 3, 19, 7.2 tīkṣṇeṣavo 'baladhanvano hatogrāyudhā abalān ugrabāhavaḥ //
AVŚ, 3, 29, 3.2 sa nākam abhyārohati yatra śulko na kriyate abalena balīyase //
Chāndogyopaniṣad
ChU, 4, 4, 5.5 tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti /
Jaiminīyabrāhmaṇa
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
Mānavagṛhyasūtra
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
Pañcaviṃśabrāhmaṇa
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
Taittirīyāraṇyaka
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
Vārāhagṛhyasūtra
VārGS, 6, 30.0 malajñurabalaḥ kṛśaḥ snātvā sa sarvaṃ labhate yat kiṃcin manasepsitam iti //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
Ṛgveda
ṚV, 5, 30, 9.1 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ /
Arthaśāstra
ArthaŚ, 1, 4, 14.1 balīyān abalaṃ hi grasate daṇḍadharābhāve //
Buddhacarita
BCar, 1, 45.2 khyātāni karmāṇi ca yāni śaureḥ śūrādayasteṣvabalā babhūvuḥ //
Carakasaṃhitā
Ca, Sū., 13, 41.2 cakṣuḥkāmāḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ //
Ca, Sū., 21, 39.2 ajīrṇinaḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ //
Ca, Sū., 24, 43.2 saṃnyasyantyabalaṃ jantuṃ prāṇāyatanasaṃśritāḥ //
Ca, Vim., 2, 13.4 api cāmapradoṣāhārauṣadhavibhramo 'tibalatvād uparatakāyāgniṃ saha saivāturam abalam atipātayet /
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Ca, Śār., 2, 19.2 mandālpabījāvabalāvaharṣau klībau ca heturvikṛtidvayasya //
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Indr., 11, 17.2 naraḥ svasthavadāhāramabalaḥ kālacoditaḥ //
Ca, Cik., 22, 11.2 tasmiñśuṣke śuṣyatyabalastṛṣyatyatha viśuṣyan //
Ca, Cik., 1, 3, 39.2 prayogo yas triparyantaḥ sa kanīyān sa cābalaiḥ //
Ca, Cik., 2, 2, 17.1 jarāparīto'pyabalo yogenānena vindati /
Ca, Cik., 2, 4, 5.2 prakṛtyā cābalāḥ santi santi cāmayadurbalāḥ //
Mahābhārata
MBh, 1, 146, 13.8 dṛṣṭvā tathābalā nātha prārthitaiśvaryagarvitaiḥ //
MBh, 2, 13, 30.1 astiḥ prāptiśca nāmnā te sahadevānuje 'bale /
MBh, 3, 133, 20.3 sametya māṃ nihataḥ śeṣyate 'dya mārge bhagnaṃ śakaṭam ivābalākṣam //
MBh, 3, 134, 33.1 utābalasya balavān uta bālasya paṇḍitaḥ /
MBh, 3, 213, 21.2 abalāhaṃ mahābāho patis tu balavān mama /
MBh, 3, 265, 7.2 idam ityabravīd bālāṃ trastāṃ rauhīm ivābalām //
MBh, 3, 281, 45.2 śataṃ sutānāṃ balavīryaśālināṃ bhaviṣyati prītikaraṃ tavābale /
MBh, 4, 28, 9.2 niyataṃ sarvamitreṣu balavatsvabaleṣu ca //
MBh, 5, 31, 1.3 utābalaṃ balīyāṃsaṃ dhātā prakurute vaśe //
MBh, 5, 37, 4.1 yaścābhijātaḥ prakarotyakāryaṃ yaścābalo balinā nityavairī /
MBh, 5, 50, 3.2 bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ //
MBh, 5, 176, 1.3 pratikartavyam abale tat tvaṃ vatse bravīhi me //
MBh, 5, 187, 33.2 naiṣa kāmo 'navadyāṅgi śakyaḥ prāptuṃ tvayābale //
MBh, 6, 112, 105.2 kimu pārthā mahātmānaṃ martyabhūtāstathābalāḥ /
MBh, 12, 16, 4.2 viklavatvaṃ ca naḥ prāptam abalatvaṃ tathaiva ca //
MBh, 12, 17, 6.2 abhogino 'balāścaiva yānti sthānam anuttamam //
MBh, 12, 67, 2.3 anindram abalaṃ rāṣṭraṃ dasyavo 'bhibhavanti ca //
MBh, 12, 92, 11.2 abalaṃ tanmahad bhūtaṃ yasmin sarvaṃ pratiṣṭhitam //
MBh, 12, 92, 16.2 balasyābaladagdhasya na kiṃcid avaśiṣyate //
MBh, 12, 92, 21.1 yatrābalo vadhyamānastrātāraṃ nādhigacchati /
MBh, 12, 94, 21.2 abalān abhiyuñjīta na tu ye balavattarāḥ //
MBh, 12, 117, 9.1 bhakto 'nuraktaḥ satatam upavāsakṛśo 'balaḥ /
MBh, 12, 122, 21.2 abalaṃ balino jaghnur nirmaryādam avartata //
MBh, 12, 131, 4.1 abalasya kutaḥ kośo hyakośasya kuto balam /
MBh, 12, 131, 4.2 abalasya kuto rājyam arājñaḥ śrīḥ kuto bhavet //
MBh, 12, 275, 8.2 balavanto 'balāścaiva tadvad asmān sabhājaya //
MBh, 12, 289, 15.1 abalāśca mṛgā rājan vāgurāsu tathāpare /
MBh, 12, 289, 18.2 abalā vai vinaśyanti mucyante ca balānvitāḥ //
MBh, 12, 289, 19.2 ākrānta indhanaiḥ sthūlaistadvad yogo 'balaḥ prabho //
MBh, 12, 329, 29.6 anindrāścābalā lokāḥ supradhṛṣyā babhūvuḥ //
MBh, 13, 46, 7.2 abalāḥ svalpakaupīnāḥ suhṛdaḥ satyajiṣṇavaḥ //
MBh, 13, 105, 16.3 yatrābalā balinaṃ yātayanti tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 15, 11, 7.1 yadā svapakṣo balavān parapakṣastathābalaḥ /
Manusmṛti
ManuS, 8, 172.1 svādānād varṇasaṃsargāt tv abalānāṃ ca rakṣaṇāt /
Rāmāyaṇa
Rām, Bā, 24, 2.2 kathaṃ nāgasahasrasya dhārayaty abalā balam //
Rām, Bā, 24, 3.2 varadānakṛtaṃ vīryaṃ dhārayaty abalā balam //
Rām, Ay, 5, 18.1 tadā hy ayodhyānilayaḥ sastrībālābalo janaḥ /
Rām, Ay, 25, 3.1 sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale /
Rām, Ay, 25, 12.2 bādhante nityam abale sarvaṃ duḥkham ato vanam //
Saundarānanda
SaundĀ, 9, 37.1 sapannage yaḥ kugṛhe sadāśucau rameta nityaṃ pratisaṃskṛte 'bale /
Saṅghabhedavastu
SBhedaV, 1, 92.1 yataś ca te sattvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ saṃnidhīkāraparibhogena paribhuktās tatas tasya śāleḥ kaṇaś ca tuṣaś ca taṇḍulaṃ paryavanahyati lūno lūno na prativirohaty abalaś ca prajñāyate //
SBhedaV, 1, 110.1 lūno lūno na prativirohaty abalaś ca prajñāyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 58.2 vṛddhabālābalakṣīṇakṣatatṛṭśūlapīḍitān //
AHS, Sū., 13, 20.1 tatrānyasthānasaṃstheṣu tadīyām abaleṣu tu /
AHS, Sū., 16, 5.2 bālābalakṛśā rūkṣāḥ kṣīṇāsraretasaḥ //
AHS, Sū., 18, 14.1 vṛddhabālābalaklībabhīrūn rogānurodhataḥ /
AHS, Sū., 20, 27.1 madyapīte 'balaśrotre kṛmidūṣitamūrdhani /
AHS, Sū., 29, 10.2 alpasattve 'bale bāle pākād vātyartham uddhate //
AHS, Sū., 30, 4.2 na tūbhayo 'pi yoktavyaḥ pitte rakte cale 'bale //
AHS, Śār., 3, 52.2 balavaty abalā tv annam āmam eva vimuñcati //
AHS, Cikitsitasthāna, 1, 84.1 dehadhātvabalatvācca jvaro jīrṇo 'nuvartate /
AHS, Cikitsitasthāna, 8, 123.1 dṛṣṭvāsrapittaṃ prabalam abalau ca kaphānilau /
AHS, Cikitsitasthāna, 17, 42.1 grāmyābjānūpaṃ piśitam abalaṃ śuṣkaśākaṃ tilānnaṃ /
AHS, Cikitsitasthāna, 19, 95.2 doṣe hyatimātrahṛte vāyur hanyād abalam āśu //
AHS, Kalpasiddhisthāna, 2, 43.1 mṛdau koṣṭhe 'bale bāle sthavire dīrgharogiṇi /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 9.2 kuta eva parājetum abalā bālikā priyā //
Kāmasūtra
KāSū, 2, 7, 21.2 aśaktir ārtirvyāvṛttir abalatvaṃ ca yoṣitaḥ //
Matsyapurāṇa
MPur, 47, 231.1 śaṇḍāmarkaparityaktā dānavā hy abalāstathā /
MPur, 140, 9.2 abalānāṃ camūrhyāsīdabalāvayavā iva //
MPur, 140, 9.2 abalānāṃ camūrhyāsīdabalāvayavā iva //
MPur, 154, 31.1 piturasti tathāpi manovikṛtiḥ saguṇo viguṇo balavānabalaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 117.2 mahāhradeṣu balinaḥ svalpe 'mbhasyabalāḥ smṛtāḥ //
Su, Nid., 11, 8.1 vyāyāmajātair abalasya taistair ākṣipya vāyurhi sirāpratānam /
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Cik., 24, 125.1 kṣudhitaḥ kṣubdhacittaśca madhyāhne tṛṣito 'balaḥ /
Su, Utt., 44, 13.2 śophastathā kaṇṭhagato 'balatvaṃ mūrcchā klamo hṛdyavapīḍanaṃ ca //
Su, Utt., 47, 16.1 atyamlabhakṣyāvatatodareṇa sājīrṇabhuktena tathābalena /
Su, Utt., 51, 9.2 yaḥ śvasityabalo 'nnadviṭ suptastamakapīḍitaḥ //
Su, Utt., 64, 75.1 pathyaṃ sabhaktam abalābalayor hi nityaṃ taddveṣiṇām api tathā śiśuvṛddhayośca /
Su, Utt., 64, 82.1 grāseṣu cūrṇamabalāgniṣu dīpanīyaṃ vājīkarāṇyapi tu yojayituṃ yateta /
Viṣṇupurāṇa
ViPur, 2, 13, 60.3 balavānabalaśceti vācyaṃ paścādviśeṣaṇam //
ViPur, 6, 1, 35.2 yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge //
Śatakatraya
ŚTr, 2, 10.1 nūnaṃ hi te kavivarā viparītavāco ye nityam āhur abalā iti kāminīs tāḥ /
ŚTr, 2, 10.2 yābhir vilolitaratārakadṛṣṭipātaiḥ śakrādayo 'pi vijitās tv abalāḥ kathaṃ tāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 2.0 abalasya snehyatvam atidurbalasyāsnehyatvam ityavirodhaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 40.1 taṃ menire 'balā mūḍhāḥ straiṇaṃ cānuvrataṃ rahaḥ /
BhāgPur, 1, 17, 5.1 kastvaṃ maccharaṇe loke balāddhaṃsyabalān balī /
BhāgPur, 3, 20, 35.1 yā vā kācit tvam abale diṣṭyā saṃdarśanaṃ tava /
BhāgPur, 3, 23, 9.1 evaṃ bruvāṇam abalākhilayogamāyāvidyāvicakṣaṇam avekṣya gatādhir āsīt /
BhāgPur, 11, 12, 13.1 matkāmā ramaṇaṃ jāram asvarūpavido 'balāḥ /
Garuḍapurāṇa
GarPur, 1, 115, 41.1 abalasya balaṃ rājā bālasya ruditaṃ balam /
Rājanighaṇṭu
RājNigh, 2, 20.2 yat tiktaṃ lavaṇaṃ ca dīpyamarujic coṣṇaṃ ca tat taijasaṃ vāyavyaṃ tu himoṣṇam amlam abalaṃ syān nābhasaṃ nīrasam //
RājNigh, Śālyādivarga, 149.2 vātālpadāḥ sukhakarā hy abalāśca rūkṣā hṛdyā bhavanti yuvajarjarabālakānām //
RājNigh, Śālyādivarga, 156.2 dvyabdoṣitaṃ laghu pathyaṃ trivarṣādabalaṃ bhavet //
RājNigh, Śālyādivarga, 157.2 purāṇā virasā rūkṣāstvahitā durjarābalāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
Ānandakanda
ĀK, 1, 11, 4.1 andhapaṅgvabalānāṃ ca jarājarjaritātmanām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
Dhanurveda
DhanV, 1, 210.2 tasmin vinaṣṭe kila sarvabhūte sarve'pi yodhāstvabalā bhavanti //