Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Meghadūta
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Buddhacarita
BCar, 4, 30.1 srastāṃsakomalā lambamṛdubāhulatābalā /
BCar, 8, 30.2 akārayaṃstatra parasparaṃ vyathāḥ karāgravakṣāṃsyabalā dayālasāḥ //
Mahābhārata
MBh, 1, 113, 38.9 pravaraṃ sarvadevānāṃ dharmam āvāhayābale /
MBh, 2, 16, 36.1 udvigne saha saṃmantrya te bhaginyau tadābale /
MBh, 2, 16, 44.1 te cābale pariglāne payaḥpūrṇapayodhare /
MBh, 4, 14, 19.2 upātiṣṭhata sā sūryaṃ muhūrtam abalā tataḥ /
MBh, 4, 23, 9.1 gaccha sairandhri bhadraṃ te yathākāmaṃ carābale /
MBh, 5, 9, 12.2 bhayam etanmahāghoraṃ kṣipraṃ nāśayatābalāḥ //
MBh, 5, 81, 37.1 yā sā bālyāt prabhṛtyasmān paryavardhayatābalā /
MBh, 12, 250, 1.2 vinīya duḥkham abalā sā tvatīvāyatekṣaṇā /
Rāmāyaṇa
Rām, Su, 8, 43.2 upagūhyābalā suptā nidrābalaparājitā //
Rām, Su, 9, 27.2 upagamyābalā suptā nidrābalaparājitā //
Rām, Su, 11, 69.2 balābhibhūtā abalā tapasvinī kathaṃ nu me dṛṣṭapathe 'dya sā bhavet //
Rām, Su, 13, 34.1 abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatastataḥ /
Amarakośa
AKośa, 2, 266.1 strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 164.2 śokamūkapravṛddhāsram apaśyam abalājanam //
BKŚS, 18, 336.2 capalena taraṃgeṇa balād apahṛtābalā //
Daśakumāracarita
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 2, 1, 29.1 sa ca tadduhitary ambālikāyām abalāratnasamākhyātāyām atimātrābhilāṣaḥ prāṇairenaṃ na vyayūyujat //
Kirātārjunīya
Kir, 10, 58.2 prakupitam abhisāraṇe 'nunetuṃ priyam iyatī hy abalājanasya bhūmiḥ //
Liṅgapurāṇa
LiPur, 1, 64, 61.1 dṛṣṭvā tāmabalāṃ prāha maṅgalābharaṇair vinā /
LiPur, 1, 94, 18.2 abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro //
Meghadūta
Megh, Pūrvameghaḥ, 2.1 tasminnadrau katicidabalāviprayuktaḥ sa kāmī nītvā māsānkanakavalayabhraṃśariktaprakoṣṭhaḥ /
Megh, Uttarameghaḥ, 12.2 lākṣārāgaṃ caraṇakamalanyāsayogyaṃ ca yasyām ekaḥ sūte sakalam abalāmaṇḍanaṃ kalpavṛkṣaḥ //
Megh, Uttarameghaḥ, 33.1 sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram /
Megh, Uttarameghaḥ, 39.2 yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni //
Megh, Uttarameghaḥ, 41.2 avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvābhāṣyaṃ sulabhavipadāṃ prāṇinām etad eva //
Suśrutasaṃhitā
Su, Śār., 3, 12.1 yugmeṣu tu pumān prokto divaseṣvanyathābalā /
Su, Utt., 12, 43.2 āścyotanāñjanaṃ yojyamabalākṣīrasaṃyutam //
Su, Utt., 47, 56.1 śītāmbuśītalataraiśca śayānamenaṃ hārair mṛṇālavalayairabalāḥ spṛśeyuḥ /
Su, Utt., 47, 60.1 toyāvagāhakuśalā madhurasvabhāvāḥ saṃharṣayeyurabalāḥ sukalaiḥ pralāpaiḥ /
Su, Utt., 47, 64.1 tā enamārdravasanāḥ saha saṃviśeyuḥ śliṣṭvābalāḥ śithilamekhalahārayaṣṭyaḥ //
Su, Utt., 64, 75.1 pathyaṃ sabhaktam abalābalayor hi nityaṃ taddveṣiṇām api tathā śiśuvṛddhayośca /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 2.2 gurūṇi vāsāṃsyabalāḥ sayauvanāḥ prayānti kāle 'tra janasya sevyatām //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 20.2 adhvanyurukramaparigraham aṅga rakṣan gopairasadbhirabaleva vinirjito 'smi //
Bhāratamañjarī
BhāMañj, 5, 595.2 nākāmāmabalāṃ vīra balānmā hartumarhasi //
BhāMañj, 13, 365.2 prajā viraktatāṃ yānti yatkubharturivābalāḥ //
Gītagovinda
GītGov, 8, 14.1 bhramati bhavān abalākavalāya vaneṣu kim atra vicitram /
Kathāsaritsāgara
KSS, 2, 2, 69.2 śrīdattaḥ sa dadarśaikāṃ krośantīmabalāṃ pathi //
KSS, 2, 2, 70.1 abalā bhraṣṭamārgāhaṃ mālavaṃ prasthiteti tām /
Rasaratnasamuccaya
RRS, 22, 1.1 bhedā vandhyābalānāṃ hi navadhā parikīrtitāḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 3.1 strī yoṣidvanitābalā sunayanā nārī ca sīmantinī rāmā vāmadṛgaṅganā ca lalanā kāntā puraṃdhrī vadhūḥ /
Ānandakanda
ĀK, 1, 24, 129.1 viṣṇukrāntā ca vakrāṅkābalā ca tulasī tathā /
Śukasaptati
Śusa, 5, 19.8 kathaṃ māmabalājanaṃ pṛcchanna vilajjase /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 10.3 balī labdhavaraś ca tvam eṣā labdhavarābalā //
Kokilasaṃdeśa
KokSam, 1, 46.2 tasyaivāgre sadayamabalālūnasūnapravāle bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ //
KokSam, 2, 55.2 pratyudyāntīṃ tvaritamabalāṃ śliṣyate bhāgyasīmne sāraṅgākṣi spṛhayati mano hanta cakrākhyayūne //
KokSam, 2, 61.1 tīrṇaprāyo virahajaladhiḥ śailakanyāprasādāccheṣaṃ māsadvitayamabale sahyatāṃ mā viṣīda /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 7.3 tadeva te 'dya vakṣyāmi abalāyāḥ samudbhavam //
SkPur (Rkh), Revākhaṇḍa, 85, 39.1 abalā tamuvācedaṃ tiṣṭha tiṣṭha dvijottama /
SkPur (Rkh), Revākhaṇḍa, 186, 28.2 abalā tvekabhāvā ca pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 192, 41.2 ūrorutpādayāmāsa varāṅgīmabalāṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 192, 77.1 evamasmāsu yuṣmāsu sarvabhūteṣu cābalāḥ /
Yogaratnākara
YRā, Dh., 285.2 abalāśītatoyena mastake pariṣecayet //