Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda

Maitrāyaṇīsaṃhitā
MS, 1, 3, 7, 2.1 upayāmagṛhīto asi mitrāvaruṇābhyāṃ tvaiṣa te yonir ṛtāyubhyāṃ tvā //
MS, 1, 3, 35, 1.5 agnihvarebhyas tvā ṛtāyubhyā indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 2, 5.1 na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 2, 2, 5, 5.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 10.3 eṣa te yonir ṛtāyubhyāṃ tvā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
Ṛgveda
ṚV, 1, 169, 5.1 tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ /
ṚV, 5, 8, 1.1 tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta /
ṚV, 5, 54, 12.2 sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyavaḥ //
ṚV, 7, 34, 17.1 mā no 'hir budhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ //
ṚV, 8, 23, 9.1 ṛtāvānam ṛtāyavo yajñasya sādhanaṃ girā /
ṚV, 8, 79, 6.1 vidad yat pūrvyaṃ naṣṭam ud īm ṛtāyum īrayat /
ṚV, 9, 3, 3.1 eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ /
ṚV, 9, 36, 4.1 śumbhamāna ṛtāyubhir mṛjyamāno gabhastyoḥ /
ṚV, 9, 64, 5.1 śumbhamānā ṛtāyubhir mṛjyamānā gabhastyoḥ /
ṚV, 10, 115, 7.2 mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnair abhi santi mānuṣān //