Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 62, 5.2 vi bhūmyā aprathaya indra sānu divo raja uparam astabhāyaḥ //
ṚV, 1, 164, 25.1 jagatā sindhuṃ divy astabhāyad rathantare sūryam pary apaśyat /
ṚV, 2, 15, 2.1 avaṃśe dyām astabhāyad bṛhantam ā rodasī apṛṇad antarikṣam /
ṚV, 4, 5, 1.2 anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ //
ṚV, 4, 6, 2.2 ūrdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām //
ṚV, 4, 21, 5.1 upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai /
ṚV, 6, 17, 7.1 paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ /
ṚV, 6, 44, 22.1 ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇim astabhāyat /
ṚV, 10, 3, 2.2 ūrdhvam bhānuṃ sūryasya stabhāyan divo vasubhir aratir vi bhāti //