Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 6.1 sā mandasānā manasā śivena rayiṃ dhehi sarvavīraṃ vacasyam /
AVŚ, 16, 7, 12.0 taṃ jahi tena mandasva tasya pṛṣṭīr apiśṛṇīhi //
Bhāradvājagṛhyasūtra
BhārGS, 2, 13, 1.2 atra pitaro yathābhāgaṃ mandadhvam ity uktvā parāṅ āvartate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 2.1 tūṣṇīṃ caturthaṃ piṇḍaṃ nidhāyātra pitaro yathābhāgaṃ mandadhvam ity uktvā parāṅ āvartate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 7.2 susaṃdṛśaṃ tvā vayaṃ maghavan mandiṣīmahi /
Gopathabrāhmaṇa
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
Kauśikasūtra
KauśS, 10, 3, 8.0 sā mandasāneti tīrthe logaṃ pravidhyati //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 11.1 ye tīrthānīti tīrthe tā mandasāneti ca /
KāṭhGS, 26, 11.2 tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 5.1 kāmo haviṣāṃ mandiṣṭho 'gne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
MS, 1, 10, 3, 2.1 susaṃdṛśaṃ tvā vayaṃ vaso maghavan mandiṣīmahi //
MS, 2, 7, 14, 9.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
Taittirīyasaṃhitā
TS, 1, 8, 5, 6.1 atra pitaro yathābhāgam mandadhvam //
TS, 1, 8, 5, 7.1 susaṃdṛśaṃ tvā vayam maghavan mandiṣīmahi /
TS, 6, 1, 4, 52.0 agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahīty āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 14.1 agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
VSM, 12, 108.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
Ṛgveda
ṚV, 1, 10, 11.1 ā tū na indra kauśika mandasānaḥ sutam piba /
ṚV, 1, 26, 5.1 pūrvya hotar asya no mandasva sakhyasya ca /
ṚV, 1, 51, 11.1 mandiṣṭa yad uśane kāvye sacāṁ indro vaṅkū vaṅkutarādhi tiṣṭhati /
ṚV, 1, 100, 14.2 sa pāriṣat kratubhir mandasāno marutvān no bhavatv indra ūtī //
ṚV, 1, 122, 13.1 mandāmahe daśatayasya dhāser dvir yat pañca bibhrato yanty annā /
ṚV, 1, 131, 4.3 mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ //
ṚV, 2, 11, 3.2 tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ //
ṚV, 2, 11, 14.2 sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pānty agraṇītim //
ṚV, 2, 11, 15.1 vyantv in nu yeṣu mandasānas tṛpat somam pāhi drahyad indra /
ṚV, 2, 11, 17.1 ugreṣv in nu śūra mandasānas trikadrukeṣu pāhi somam indra /
ṚV, 2, 30, 5.1 ava kṣipa divo aśmānam uccā yena śatrum mandasāno nijūrvāḥ /
ṚV, 2, 36, 3.2 athā mandasva jujuṣāṇo andhasas tvaṣṭar devebhir janibhiḥ sumadgaṇaḥ //
ṚV, 2, 37, 1.1 mandasva hotrād anu joṣam andhaso 'dhvaryavaḥ sa pūrṇāṃ vaṣṭy āsicam /
ṚV, 3, 41, 6.1 sa mandasvā hy andhaso rādhase tanvā mahe /
ṚV, 4, 16, 2.1 ava sya śūrādhvano nānte 'smin no adya savane mandadhyai /
ṚV, 4, 17, 3.2 vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ //
ṚV, 4, 26, 3.1 aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya /
ṚV, 4, 29, 1.1 ā na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ /
ṚV, 4, 32, 10.1 pra te vocāma vīryā yā mandasāna ārujaḥ /
ṚV, 4, 34, 10.2 te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ gṛṇanti //
ṚV, 4, 35, 6.2 tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ //
ṚV, 4, 50, 10.1 indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū /
ṚV, 5, 4, 1.1 tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan /
ṚV, 5, 29, 2.1 anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya /
ṚV, 5, 30, 13.2 tīvrā indram amamanduḥ sutāso 'ktor vyuṣṭau paritakmyāyāḥ //
ṚV, 5, 34, 2.1 ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ /
ṚV, 5, 60, 7.2 te mandasānā dhunayo riśādaso vāmaṃ dhatta yajamānāya sunvate //
ṚV, 5, 60, 8.1 agne marudbhiḥ śubhayadbhir ṛkvabhiḥ somam piba mandasāno gaṇaśribhiḥ /
ṚV, 5, 61, 9.1 uta me 'rapad yuvatir mamanduṣī prati śyāvāya vartanim /
ṚV, 6, 17, 5.1 yebhiḥ sūryam uṣasam mandasāno 'vāsayo 'pa dṛᄆhāni dardrat /
ṚV, 6, 23, 8.1 sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu /
ṚV, 6, 26, 6.1 tvaṃ śraddhābhir mandasānaḥ somair dabhītaye cumurim indra siṣvap /
ṚV, 6, 44, 15.1 pātā sutam indro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ /
ṚV, 6, 45, 27.1 sa mandasvā hy andhaso rādhase tanvā mahe /
ṚV, 7, 36, 7.1 uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino 'vantu /
ṚV, 7, 103, 4.1 anyo anyam anu gṛbhṇāty enor apām prasarge yad amandiṣātām /
ṚV, 8, 6, 39.1 mandasvā su svarṇara utendra śaryaṇāvati /
ṚV, 8, 7, 14.2 suvānair mandadhva indubhiḥ //
ṚV, 8, 21, 10.1 haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata /
ṚV, 8, 49, 4.2 ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat //
ṚV, 8, 52, 2.1 pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ /
ṚV, 8, 54, 2.1 nakṣanta indram avase sukṛtyayā yeṣāṃ suteṣu mandase /
ṚV, 8, 60, 4.2 abhi prayāṃsi sudhitā vaso gahi mandasva dhītibhir hitaḥ //
ṚV, 8, 61, 9.2 sa pra mamandat tvāyā śatakrato prācāmanyo ahaṃsana //
ṚV, 8, 69, 1.1 pra pra vas triṣṭubham iṣam mandadvīrāyendave /
ṚV, 8, 80, 10.1 avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ /
ṚV, 8, 82, 3.1 iṣā mandasvād u te 'raṃ varāya manyave /
ṚV, 8, 87, 2.2 tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ //
ṚV, 8, 93, 19.1 kayā tvaṃ na ūtyābhi pra mandase vṛṣan /
ṚV, 8, 93, 21.1 abhī ṣu ṇas tvaṃ rayim mandasānaḥ sahasriṇam /
ṚV, 10, 28, 7.2 vadhīṃ vṛtraṃ vajreṇa mandasāno 'pa vrajam mahinā dāśuṣe vam //
ṚV, 10, 40, 13.1 tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
ṚV, 10, 140, 3.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 9, 3.2 tad vāṃ matī madhunā taṃ yuvānā vaṣaṭkṛtaṃ bhasatho mandasānā //
ṚVKh, 1, 10, 2.1 pra vāṃ mahī mandate devakāmā yayer ayāso vayunāni viśvā /
ṚVKh, 3, 1, 4.2 ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat //
ṚVKh, 3, 2, 2.2 śinir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ //
ṚVKh, 3, 2, 3.1 yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ /
ṚVKh, 3, 4, 2.1 pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ /
ṚVKh, 3, 4, 10.2 saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ //
ṚVKh, 3, 6, 2.1 nakṣanta indram avase ṣukṛtyayā yeṣāṃ suteṣu mandase /
ṚVKh, 3, 14, 1.2 hṛtsu pītvā mandasāno marudbhiḥ stīrṇaṃ yāhi vṛtrahatyāya vajrī /