Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa

Atharvaveda (Śaunaka)
AVŚ, 7, 25, 1.2 yau patyete apratītau sahobhir viṣṇum agan varuṇaṃ pūrvahūtiḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 12, 6, 6.2 uruvyacaso dhāmnā patyamānāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 59.5 yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 7.4 yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtāv iti /
Ṛgveda
ṚV, 1, 84, 9.2 ugraṃ tat patyate śava indro aṅga //
ṚV, 1, 128, 7.2 sa havyā mānuṣāṇām iᄆā kṛtāni patyate /
ṚV, 2, 1, 8.2 tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati //
ṚV, 2, 37, 2.1 yam u pūrvam ahuve tam idaṃ huve sed u havyo dadir yo nāma patyate /
ṚV, 3, 54, 11.1 hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ /
ṚV, 3, 54, 15.1 indro viśvair vīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā /
ṚV, 3, 56, 3.2 tryanīkaḥ patyate māhināvān sa retodhā vṛṣabhaḥ śaśvatīnām //
ṚV, 3, 56, 5.2 ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ //
ṚV, 6, 2, 1.1 tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase /
ṚV, 6, 13, 4.2 viśvaṃ sa deva prati vāram agne dhatte dhānyam patyate vasavyaiḥ //
ṚV, 6, 22, 1.2 yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān //
ṚV, 6, 25, 6.1 sa patyata ubhayor nṛmṇam ayor yadī vedhasaḥ samithe havante /
ṚV, 6, 45, 20.1 sa hi viśvāni pārthivāṁ eko vasūni patyate /
ṚV, 6, 49, 4.2 dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo //
ṚV, 7, 18, 8.2 mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ //
ṚV, 7, 18, 16.2 indro manyum manyumyo mimāya bheje patho vartanim patyamānaḥ //
ṚV, 8, 1, 26.2 pariṣkṛtasya rasina iyam āsutiś cārur madāya patyate //
ṚV, 8, 102, 9.1 ayaṃ viśvā abhi śriyo 'gnir deveṣu patyate /
ṚV, 9, 45, 4.2 indur deveṣu patyate //
ṚV, 10, 23, 2.2 ṛbhur vāja ṛbhukṣāḥ patyate śavo 'va kṣṇaumi dāsasya nāma cit //
ṚV, 10, 113, 5.1 ād indraḥ satrā taviṣīr apatyata varīyo dyāvāpṛthivī abādhata /
ṚV, 10, 113, 7.2 dhvāntaṃ tamo 'va dadhvase hata indro mahnā pūrvahūtāv apatyata //
ṚV, 10, 144, 1.1 ayaṃ hi te amartya indur atyo na patyate /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //