Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 1, 76, 1.2 prati durhārdaṃ harasā śṛṇīhi kṛtvānam agne adharaṃ kṛṇuṣva //
AVP, 5, 24, 1.2 kṛṇomi satyam ūtaye arasāḥ santu kṛtvarīḥ //
AVP, 12, 10, 1.2 pratīrūpasyaiko rūpaṃ rūpam ekaḥ sukṛtvanām //
Atharvaveda (Śaunaka)
AVŚ, 4, 18, 1.2 kṛṇomi satyam ūtaye 'rasāḥ santu kṛtvarīḥ //
AVŚ, 7, 116, 1.2 namaḥ śītāya pūrvakāmakṛtvane //
AVŚ, 12, 1, 14.2 taṃ no bhūme randhaya pūrvakṛtvari //
AVŚ, 19, 35, 3.1 durhārdaḥ saṃghoraṃ cakṣuḥ pāpakṛtvānam āgamam /
Ṛgveda
ṚV, 8, 13, 7.2 made made vavakṣithā sukṛtvane //
ṚV, 8, 24, 25.1 tad indrāva ā bhara yenā daṃsiṣṭha kṛtvane /
ṚV, 8, 46, 27.2 araṭve akṣe nahuṣe sukṛtvani sukṛttarāya sukratuḥ //
ṚV, 8, 61, 10.1 ugrabāhur mrakṣakṛtvā purandaro yadi me śṛṇavaddhavam /
ṚV, 9, 65, 23.1 ya ārjīkeṣu kṛtvasu ye madhye pastyānām /
ṚV, 10, 144, 3.1 ghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṃsagaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 5, 12.1 bh ...sya te pāpakṛtvane /