Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 12, 12, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
Atharvaveda (Śaunaka)
AVŚ, 7, 6, 2.2 tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 1, 18.3 saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi //
Jaiminīyabrāhmaṇa
JB, 1, 64, 6.0 athaite yājyāpuronuvākye vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujanta iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 32, 3.2 agnis tuviśravastamam indra kṣatraṃ pra tad viṣṇuḥ /
Taittirīyasaṃhitā
TS, 2, 2, 12, 28.1 revatīr naḥ sadhamāda indre santu tuvivājāḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 17.2 ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau /
Ṛgveda
ṚV, 1, 2, 9.1 kavī no mitrāvaruṇā tuvijātā urukṣayā /
ṚV, 1, 9, 6.2 tuvidyumna yaśasvataḥ //
ṚV, 1, 30, 13.1 revatīr naḥ sadhamāda indre santu tuvivājāḥ /
ṚV, 1, 32, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
ṚV, 1, 43, 7.2 mahi śravas tuvinṛmṇam //
ṚV, 1, 131, 7.1 tvaṃ tam indra vāvṛdhāno asmayur amitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam /
ṚV, 1, 138, 1.1 pra pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate /
ṚV, 1, 168, 4.2 areṇavas tuvijātā acucyavur dṛᄆhāni cin maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 187, 5.2 pra svādmāno rasānāṃ tuvigrīvā iverate //
ṚV, 1, 190, 8.1 evā mahas tuvijātas tuviṣmān bṛhaspatir vṛṣabho dhāyi devaḥ /
ṚV, 2, 22, 1.1 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat /
ṚV, 2, 27, 1.2 śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṃśaḥ //
ṚV, 3, 11, 6.2 agnis tuviśravastamaḥ //
ṚV, 3, 16, 3.2 tuvidyumna varṣiṣṭhasya prajāvato 'namīvasya śuṣmiṇaḥ //
ṚV, 3, 16, 6.2 saṃ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā //
ṚV, 3, 32, 11.1 ahann ahim pariśayānam arṇa ojāyamānaṃ tuvijāta tavyān /
ṚV, 4, 11, 2.1 vi ṣāhy agne gṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ /
ṚV, 4, 21, 2.1 tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn /
ṚV, 4, 21, 2.1 tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn /
ṚV, 4, 22, 6.1 tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ /
ṚV, 4, 22, 8.2 asmadryak chuśucānasya yamyā āśur na raśmiṃ tuvyojasaṃ goḥ //
ṚV, 4, 50, 4.2 saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi //
ṚV, 5, 2, 11.1 etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam /
ṚV, 5, 2, 12.1 tuvigrīvo vṛṣabho vāvṛdhāno 'śatrv aryaḥ sam ajāti vedaḥ /
ṚV, 5, 25, 5.1 agnis tuviśravastamaṃ tuvibrahmāṇam uttamam /
ṚV, 5, 25, 5.1 agnis tuviśravastamaṃ tuvibrahmāṇam uttamam /
ṚV, 5, 27, 3.2 yo me giras tuvijātasya pūrvīr yuktenābhi tryaruṇo gṛṇāti //
ṚV, 5, 33, 6.2 sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam //
ṚV, 5, 58, 2.2 mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn //
ṚV, 5, 87, 7.1 te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut /
ṚV, 6, 6, 3.2 tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ //
ṚV, 6, 18, 2.1 sa yudhmaḥ satvā khajakṛt samadvā tuvimrakṣo nadanumāṁ ṛjīṣī /
ṚV, 6, 18, 4.1 sad iddhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya /
ṚV, 6, 18, 11.1 ā sahasram pathibhir indra rāyā tuvidyumna tuvivājebhir arvāk /
ṚV, 6, 18, 11.1 ā sahasram pathibhir indra rāyā tuvidyumna tuvivājebhir arvāk /
ṚV, 6, 18, 12.1 pra tuvidyumnasya sthavirasya ghṛṣver divo rarapśe mahimā pṛthivyāḥ /
ṚV, 6, 22, 5.2 tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātum iṣe nakṣate tumram accha //
ṚV, 6, 31, 5.1 sa satyasatvan mahate raṇāya ratham ā tiṣṭha tuvinṛmṇa bhīmam /
ṚV, 6, 44, 2.1 yaḥ śagmas tuviśagma te rāyo dāmā matīnām /
ṚV, 6, 46, 3.2 sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe //
ṚV, 6, 68, 2.2 maghonām maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā //
ṚV, 7, 23, 5.1 te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre /
ṚV, 7, 58, 2.1 janūś cid vo marutas tveṣyeṇa bhīmāsas tuvimanyavo 'yāsaḥ /
ṚV, 7, 66, 1.2 namasvān tuvijātayoḥ //
ṚV, 8, 17, 8.1 tuvigrīvo vapodaraḥ subāhur andhaso made /
ṚV, 8, 24, 27.2 vadhar dāsasya tuvinṛmṇa nīnamaḥ //
ṚV, 8, 64, 7.1 kva sya vṛṣabho yuvā tuvigrīvo anānataḥ /
ṚV, 8, 68, 2.1 tuviśuṣma tuvikrato śacīvo viśvayā mate /
ṚV, 8, 68, 2.1 tuviśuṣma tuvikrato śacīvo viśvayā mate /
ṚV, 8, 70, 10.2 madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathaiḥ //
ṚV, 8, 81, 2.1 vidmā hi tvā tuvikūrmiṃ tuvideṣṇaṃ tuvīmagham /
ṚV, 8, 90, 2.2 tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ //
ṚV, 9, 98, 1.2 indo sahasrabharṇasaṃ tuvidyumnaṃ vibhvāsaham //
ṚV, 10, 29, 5.2 giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ //
ṚV, 10, 61, 3.2 ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau //
ṚV, 10, 148, 1.1 suṣvāṇāsa indra stumasi tvā sasavāṃsaś ca tuvinṛmṇa vājam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 14.3 tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim //
ŚāṅkhŚS, 15, 2, 1.0 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣma ity aticchandasā marutvatīyaṃ pratipadyate //