Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Taittirīyāraṇyaka
Ṛgveda
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 9.0 sa sadhrīcīḥ sa viṣūcīr vasāna iti sadhrīcīś ca hy eṣa viṣūcīś ca vasta imā eva diśaḥ //
AĀ, 2, 1, 6, 9.0 sa sadhrīcīḥ sa viṣūcīr vasāna iti sadhrīcīś ca hy eṣa viṣūcīś ca vasta imā eva diśaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 65, 4.2 sadhrīcīḥ savratā bhūtvāsyāvata vīryam //
Atharvaveda (Śaunaka)
AVŚ, 6, 88, 3.2 sarvā diśaḥ saṃmanasaḥ sadhrīcīr dhruvāya te samitiḥ kalpatām iha //
AVŚ, 6, 89, 2.2 vātaṃ dhūma iva sadhryaṅ mām evānv etu te manaḥ //
AVŚ, 9, 5, 36.5 sarvā diśaḥ saṃmanasaḥ sadhrīcīḥ sāntardeśāḥ prati gṛhṇantu ta etam //
AVŚ, 9, 10, 11.2 sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ //
AVŚ, 10, 8, 35.1 yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ sadhrīcīḥ /
AVŚ, 13, 3, 12.1 bṛhad anyataḥ pakṣa āsīd rathaṃtaram anyataḥ sabale sadhrīcī /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 37, 1.2 sa sadhrīcīḥ sa viṣūcīr vasāna āvarīvarti bhuvaneṣv antar iti //
JUB, 3, 37, 4.1 sa sadhrīcīḥ sa viṣūcīr vasāna iti /
JUB, 3, 37, 4.2 sadhrīcīś ca hy eṣa etad viṣūcīś ca prajā vaste //
Kauśikasūtra
KauśS, 4, 9, 8.1 anyā vo anyām avatv anyānyasyā upāvata sadhrīcīḥ savratā bhūtvāsyā avata vīryam iti saṃnayati //
Taittirīyāraṇyaka
TĀ, 5, 6, 5.4 sa sadhrīcīḥ sa viṣūcīr vasāna ity āha /
TĀ, 5, 6, 5.5 sadhrīcīś ca hy eṣa viṣūcīś ca vasānaḥ prajā abhivipaśyati /
Ṛgveda
ṚV, 1, 51, 7.1 tve viśvā taviṣī sadhryagghitā tava rādhaḥ somapīthāya harṣate /
ṚV, 1, 108, 3.1 cakrāthe hi sadhryaṅ nāma bhadraṃ sadhrīcīnā vṛtrahaṇā uta sthaḥ /
ṚV, 1, 108, 3.2 tāv indrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām //
ṚV, 1, 132, 2.3 asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ //
ṚV, 1, 164, 31.2 sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ //
ṚV, 2, 17, 3.2 ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhryak pṛthak //
ṚV, 3, 31, 6.1 vidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṃ sadhryak kaḥ /
ṚV, 3, 31, 16.1 apaś cid eṣa vibhvo damūnāḥ pra sadhrīcīr asṛjad viśvaścandrāḥ /
ṚV, 4, 4, 12.2 te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra //
ṚV, 4, 47, 2.2 yuvāṃ hi yantīndavo nimnam āpo na sadhryak //
ṚV, 5, 60, 3.2 yat krīᄆatha maruta ṛṣṭimanta āpa iva sadhryañco dhavadhve //
ṚV, 6, 36, 3.1 taṃ sadhrīcīr ūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścur indram /
ṚV, 8, 32, 23.2 nimnam āpo na sadhryak //
ṚV, 9, 29, 4.2 inu dveṣāṃsi sadhryak //
ṚV, 10, 43, 1.1 acchā ma indram matayaḥ svarvidaḥ sadhrīcīr viśvā uśatīr anūṣata /
ṚV, 10, 111, 10.1 sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām /
ṚV, 10, 177, 3.2 sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 26.0 sa sadhrīcīs sa viṣūcīr vasāna iti catasro vā etasya diśas sadhrīcīś catasro viṣūcīḥ //
KaṭhĀ, 2, 5-7, 26.0 sa sadhrīcīs sa viṣūcīr vasāna iti catasro vā etasya diśas sadhrīcīś catasro viṣūcīḥ //