Occurrences

Aitareyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 21, 4.0 apaśyaṃ tvā manasā cekitānam iti prajāvān prājāpatyaḥ prajām evāsmiṃs tad dadhāti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 10.0 apaśyaṃ tvā manasā cekitānam ity etad asyāyatane prajākāmasyābhiṣṭuyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 30, 3.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
KāṭhGS, 60, 5.0 ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca //
Maitrāyaṇīsaṃhitā
MS, 2, 12, 4, 3.1 ā vāco madhyam aruhad bhuraṇyur ayam agniḥ satpatiś cekitānaḥ /
Mānavagṛhyasūtra
MānGS, 1, 14, 16.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
Vārāhagṛhyasūtra
VārGS, 16, 1.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso 'bhibhūtam /
Vārāhaśrautasūtra
VārŚS, 2, 1, 8, 7.1 tvām agne vṛṣabhaṃ cekitānaṃ punaryuvānaṃ janayann upāgām /
Ṛgveda
ṚV, 1, 53, 3.1 śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu /
ṚV, 1, 55, 3.2 pra vīryeṇa devatāti cekite viśvasmā ugraḥ karmaṇe purohitaḥ //
ṚV, 1, 113, 15.1 āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā /
ṚV, 1, 119, 3.2 yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam //
ṚV, 2, 33, 15.1 evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi /
ṚV, 2, 34, 10.1 citraṃ tad vo maruto yāma cekite pṛśnyā yad ūdhar apy āpayo duhuḥ /
ṚV, 3, 5, 1.1 praty agnir uṣasaś cekitāno 'bodhi vipraḥ padavīḥ kavīnām /
ṚV, 3, 29, 7.1 jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ /
ṚV, 4, 14, 2.2 āprā dyāvāpṛthivī antarikṣaṃ vi sūryo raśmibhiś cekitānaḥ //
ṚV, 4, 14, 3.1 āvahanty aruṇīr jyotiṣāgān mahī citrā raśmibhiś cekitānā /
ṚV, 6, 36, 5.2 aso yathā naḥ śavasā cakāno yuge yuge vayasā cekitānaḥ //
ṚV, 6, 61, 13.1 pra yā mahimnā mahināsu cekite dyumnebhir anyā apasām apastamā /
ṚV, 9, 111, 3.1 pūrvām anu pradiśaṃ yāti cekitat saṃ raśmibhir yatate darśato ratho daivyo darśato rathaḥ /
ṚV, 10, 183, 1.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /