Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 30, 1.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 4, 30, 1.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 4, 30, 9.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 4, 30, 9.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
Atharvaveda (Śaunaka)
AVŚ, 2, 6, 2.2 mā te riṣann upasattāro agne brahmāṇas te yaśasaḥ santu mānye //
AVŚ, 3, 21, 5.2 varcodhase yaśase sūnṛtāvate tebhyo agnibhyo hutam astv etat //
AVŚ, 6, 39, 2.1 acchā na indraṃ yaśasaṃ yaśobhir yaśasvinaṃ namasānā vidhema /
AVŚ, 6, 39, 2.2 sa no rāsva rāṣṭram indrajūtaṃ tasya te rātau yaśasaḥ syāma //
AVŚ, 6, 39, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 39, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 39, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 39, 3.2 yaśā viśvasya bhūtasya aham asmi yaśastamaḥ //
AVŚ, 6, 58, 1.1 yaśasaṃ mendro maghavān kṛṇotu yaśasaṃ dyāvāpṛthivī ubhe ime /
AVŚ, 6, 58, 1.1 yaśasaṃ mendro maghavān kṛṇotu yaśasaṃ dyāvāpṛthivī ubhe ime /
AVŚ, 6, 58, 1.2 yaśasaṃ mā devaḥ savitā kṛṇotu priyo dātur dakṣiṇāyā iha syām //
AVŚ, 6, 58, 2.2 evā viśveṣu deveṣu vayaṃ sarveṣu yaśasaḥ syāma //
AVŚ, 6, 58, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 58, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 58, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 58, 3.2 yaśā viśvasya bhūtasyāham asmi yaśastamaḥ //
AVŚ, 13, 1, 38.1 yaśā yāsi pradiśo diśaś ca yaśāḥ paśūnām uta carṣaṇīnām /
AVŚ, 13, 1, 38.1 yaśā yāsi pradiśo diśaś ca yaśāḥ paśūnām uta carṣaṇīnām /
AVŚ, 13, 1, 38.2 yaśāḥ pṛthivyā adityā upasthe 'haṃ bhūyāsaṃ saviteva cāruḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 10.1 atha gā āyatīḥ pratīkṣata etā ācaranti madhumad duhānāḥ prajāvatīr yaśaso viśvarūpāḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 3.2 etā ācaranti madhumad duhānāḥ prajāvatīr yaśaso viśvarūpāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 92, 2.0 kṛdhī no yaśaso jana iti hy asyai yaśasy eva jane bhavati //
Kauśikasūtra
KauśS, 7, 10, 9.0 yaśasaṃ mendra iti yaśaskāmaḥ //
KauśS, 12, 1, 11.2 imau pādāv avaniktau brāhmaṇaṃ yaśasāvatām /
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
Maitrāyaṇīsaṃhitā
MS, 2, 12, 5, 2.2 mā ca riṣad upasattā te agne brahmāṇas te yaśasaḥ santu mānye //
MS, 3, 11, 4, 12.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 13.0 kṛdhī no yaśaso jana iti janatāyām evāsmā ṛdhyate //
Āpastambaśrautasūtra
ĀpŚS, 19, 3, 2.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 4.1 soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet /
ĀśvŚS, 4, 13, 7.10 taṃ supratīkam iti ṣaḍḍhuve vaḥ sudyotmānaṃ ni hotā hotṛṣadana iti sūkte trir mūrdhānam iti trīṇi vahniṃ yaśasam upaprajinvann iti trīṇi /
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
Ṛgveda
ṚV, 1, 1, 3.2 yaśasaṃ vīravattamam //
ṚV, 1, 31, 8.1 tvaṃ no agne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ /
ṚV, 1, 60, 1.1 vahniṃ yaśasaṃ vidathasya ketuṃ suprāvyaṃ dūtaṃ sadyoartham /
ṚV, 1, 92, 8.1 uṣas tam aśyāṃ yaśasaṃ suvīraṃ dāsapravargaṃ rayim aśvabudhyam /
ṚV, 1, 122, 4.1 uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai /
ṚV, 2, 3, 5.2 vyacasvatīr vi prathantām ajuryā varṇam punānā yaśasaṃ suvīram //
ṚV, 3, 1, 11.1 urau mahāṁ anibādhe vavardhāpo agniṃ yaśasaḥ saṃ hi pūrvīḥ /
ṚV, 3, 1, 19.2 asme rayim bahulaṃ saṃtarutraṃ suvācam bhāgaṃ yaśasaṃ kṛdhī naḥ //
ṚV, 4, 51, 11.2 vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī //
ṚV, 5, 32, 11.1 ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu /
ṚV, 5, 43, 2.2 pitā mātā madhuvacāḥ suhastā bhare bhare no yaśasāv aviṣṭām //
ṚV, 6, 3, 2.2 evā cana taṃ yaśasām ajuṣṭir nāṃho martaṃ naśate na pradṛptiḥ //
ṚV, 6, 8, 5.1 yuge yuge vidathyaṃ gṛṇadbhyo 'gne rayiṃ yaśasaṃ dhehi navyasīm /
ṚV, 6, 49, 9.1 prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam /
ṚV, 7, 21, 2.2 ny u bhriyante yaśaso gṛbhād ā dūraupabdo vṛṣaṇo nṛṣācaḥ //
ṚV, 7, 36, 6.1 ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā /
ṚV, 7, 42, 5.1 imaṃ no agne adhvaraṃ juṣasva marutsv indre yaśasaṃ kṛdhī naḥ /
ṚV, 7, 69, 3.1 svaśvā yaśasā yātam arvāg dasrā nidhim madhumantam pibāthaḥ /
ṚV, 7, 75, 2.2 citraṃ rayiṃ yaśasaṃ dhehy asme devi marteṣu mānuṣi śravasyum //
ṚV, 7, 93, 4.1 gīrbhir vipraḥ pramatim icchamāna īṭṭe rayiṃ yaśasam pūrvabhājam /
ṚV, 8, 23, 30.1 agne tvaṃ yaśā asy ā mitrāvaruṇā vaha /
ṚV, 8, 48, 5.1 ime mā pītā yaśasa uruṣyavo rathaṃ na gāvaḥ sam anāha parvasu /
ṚV, 8, 61, 5.2 bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi //
ṚV, 8, 90, 5.1 tvam indra yaśā asy ṛjīṣī śavasas pate /
ṚV, 9, 61, 28.1 pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane /
ṚV, 9, 97, 3.1 sam u priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme /
ṚV, 10, 39, 2.2 yaśasam bhāgaṃ kṛṇutaṃ no aśvinā somaṃ na cārum maghavatsu nas kṛtam //
ṚV, 10, 64, 11.2 gobhiḥ ṣyāma yaśaso janeṣv ā sadā devāsa iḍayā sacemahi //
ṚV, 10, 71, 10.1 sarve nandanti yaśasāgatena sabhāsāhena sakhyā sakhāyaḥ /