Occurrences

Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Pañcaviṃśabrāhmaṇa
PB, 6, 9, 4.0 upoṣu jātam apturam iti prajākāmāya pratipadaṃ kuryāt //
PB, 15, 5, 6.0 upoṣu jātam apturam iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante //
Taittirīyasaṃhitā
TS, 1, 3, 4, 1.2 juṣāṇo aptur ājyasya vetu svāhā /
TS, 6, 3, 2, 2.8 juṣāṇo aptur ājyasya vetv ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 35.3 juṣāṇo aptur ājyasya vetu svāhā //
Ṛgveda
ṚV, 1, 3, 8.1 viśve devāso apturaḥ sutam ā ganta tūrṇayaḥ /
ṚV, 1, 118, 4.2 ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti //
ṚV, 2, 21, 5.1 yajñena gātum apturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ /
ṚV, 9, 61, 13.1 upo ṣu jātam apturaṃ gobhir bhaṅgam pariṣkṛtam /
ṚV, 9, 63, 5.1 indraṃ vardhanto apturaḥ kṛṇvanto viśvam āryam /
ṚV, 9, 63, 21.1 vṛṣaṇaṃ dhībhir apturaṃ somam ṛtasya dhārayā /
ṚV, 9, 108, 7.1 ā sotā pari ṣiñcatāśvaṃ na stomam apturaṃ rajasturam /