Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Kāśikāvṛtti

Atharvaveda (Śaunaka)
AVŚ, 9, 9, 17.1 avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaur ud asthāt /
AVŚ, 9, 9, 18.1 avaḥ pareṇa pitaraṃ yo asya vedāvaḥ pareṇa para enāvareṇa /
AVŚ, 9, 9, 18.1 avaḥ pareṇa pitaraṃ yo asya vedāvaḥ pareṇa para enāvareṇa /
AVŚ, 13, 1, 41.1 avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī gaur udasthāt /
Ṛgveda
ṚV, 1, 83, 2.1 āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ /
ṚV, 1, 133, 6.1 avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṁ adrivo ghṛṇān na bhīṣāṁ adrivaḥ /
ṚV, 1, 163, 6.1 ātmānaṃ te manasārād ajānām avo divā patayantam pataṅgam /
ṚV, 1, 164, 17.1 avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt /
ṚV, 1, 164, 18.1 avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa /
ṚV, 5, 40, 6.1 svarbhānor adha yad indra māyā avo divo vartamānā avāhan /
ṚV, 6, 9, 3.2 ya īṃ ciketad amṛtasya gopā avaś caran paro anyena paśyan //
ṚV, 7, 21, 8.2 avo babhūtha śatamūte asme abhikṣattus tvāvato varūtā //
ṚV, 8, 40, 8.1 yā nu śvetāv avo diva uccarāta upa dyubhiḥ /
ṚV, 9, 74, 6.2 catasro nābho nihitā avo divo havir bharanty amṛtaṃ ghṛtaścutaḥ //
ṚV, 10, 17, 13.1 yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā /
ṚV, 10, 27, 21.1 ayaṃ yo vajraḥ purudhā vivṛtto 'vaḥ sūryasya bṛhataḥ purīṣāt /
ṚV, 10, 67, 4.1 avo dvābhyām para ekayā gā guhā tiṣṭhantīr anṛtasya setau /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /