Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 9, 8.1 asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam /
ṚV, 1, 10, 10.2 vṛṣantamasya hūmaha ūtiṃ sahasrasātamām //
ṚV, 1, 28, 7.1 āyajī vājasātamā tā hy uccā vijarbhṛtaḥ /
ṚV, 1, 78, 3.1 tam u tvā vājasātamam aṅgirasvaddhavāmahe /
ṚV, 1, 175, 1.2 vṛṣā te vṛṣṇa indur vājī sahasrasātamaḥ //
ṚV, 1, 175, 5.2 vṛtraghnā varivovidā maṃsīṣṭhā aśvasātamaḥ //
ṚV, 3, 12, 4.2 indrāgnī vājasātamā //
ṚV, 3, 13, 6.2 śaṃ naḥ śocā marudvṛdho 'gne sahasrasātamaḥ //
ṚV, 4, 37, 5.2 indrasvantaṃ havāmahe sadāsātamam aśvinam //
ṚV, 5, 13, 5.1 tvām agne vājasātamaṃ viprā vardhanti suṣṭutam /
ṚV, 5, 20, 1.1 yam agne vājasātama tvaṃ cin manyase rayim /
ṚV, 6, 45, 33.2 bṛbuṃ sahasradātamaṃ sūriṃ sahasrasātamam //
ṚV, 8, 5, 5.1 maṃhiṣṭhā vājasātameṣayantā śubhas patī /
ṚV, 9, 66, 27.1 pavamāno vy aśnavad raśmibhir vājasātamaḥ /
ṚV, 9, 98, 1.1 abhi no vājasātamaṃ rayim arṣa puruspṛham /
ṚV, 9, 100, 6.1 pavasva vājasātamaḥ pavitre dhārayā sutaḥ /
ṚV, 10, 170, 2.1 vibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇe satyam arpitam /