Occurrences

Atharvaveda (Śaunaka)
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 3, 28, 4.1 iha puṣṭir iha rasa iha sahasrasātamā bhava /
Kātyāyanaśrautasūtra
KātyŚS, 5, 13, 3.0 sahasravatyau vā nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 11, 2.8 eṣa vajro vājasātamas tena nau putro vājaṃ set //
Pañcaviṃśabrāhmaṇa
PB, 14, 11, 4.0 abhī no vājasātamam ityabhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 7.2 ayamagnir vīratamo 'yaṃ bhagavattamaḥ sahasrasātamaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 12.2 sūryo apo vi gāhate raśmibhir vājasātamaḥ /
Ṛgveda
ṚV, 1, 9, 8.1 asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam /
ṚV, 1, 10, 10.2 vṛṣantamasya hūmaha ūtiṃ sahasrasātamām //
ṚV, 1, 28, 7.1 āyajī vājasātamā tā hy uccā vijarbhṛtaḥ /
ṚV, 1, 78, 3.1 tam u tvā vājasātamam aṅgirasvaddhavāmahe /
ṚV, 1, 175, 1.2 vṛṣā te vṛṣṇa indur vājī sahasrasātamaḥ //
ṚV, 1, 175, 5.2 vṛtraghnā varivovidā maṃsīṣṭhā aśvasātamaḥ //
ṚV, 3, 12, 4.2 indrāgnī vājasātamā //
ṚV, 3, 13, 6.2 śaṃ naḥ śocā marudvṛdho 'gne sahasrasātamaḥ //
ṚV, 4, 37, 5.2 indrasvantaṃ havāmahe sadāsātamam aśvinam //
ṚV, 5, 13, 5.1 tvām agne vājasātamaṃ viprā vardhanti suṣṭutam /
ṚV, 5, 20, 1.1 yam agne vājasātama tvaṃ cin manyase rayim /
ṚV, 6, 45, 33.2 bṛbuṃ sahasradātamaṃ sūriṃ sahasrasātamam //
ṚV, 8, 5, 5.1 maṃhiṣṭhā vājasātameṣayantā śubhas patī /
ṚV, 9, 66, 27.1 pavamāno vy aśnavad raśmibhir vājasātamaḥ /
ṚV, 9, 98, 1.1 abhi no vājasātamaṃ rayim arṣa puruspṛham /
ṚV, 9, 100, 6.1 pavasva vājasātamaḥ pavitre dhārayā sutaḥ /
ṚV, 10, 170, 2.1 vibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇe satyam arpitam /