Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 7, 21, 1.2 sa pūrvyo nūtanam āvivāsat taṃ vartanir anu vāvṛta ekam it puru //
AVŚ, 8, 4, 21.1 indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 6.0 sa yatra mādhyaṃdine savane tṛtīyasavanāya vasatīvarībhyo 'vanayati tad vasatīvarīkalaśe yāvanmātrīr atiśiṣyāgnīdhraṃ drutvā chāyāyai cātapataś ca sandhau gṛhṇāti haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūrya iti //
Jaiminīyabrāhmaṇa
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 1.2 haviṣmaṃ āvivāsati haviṣmaṃ astu sūryaḥ //
MS, 1, 3, 19, 1.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ //
Taittirīyasaṃhitā
TS, 1, 3, 12, 1.1 haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūryaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 23.1 haviṣmatīr imā āpo haviṣmāṁ āvivāsati /
VSM, 7, 35.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ /
Ṛgveda
ṚV, 1, 12, 9.1 yo agniṃ devavītaye haviṣmāṁ āvivāsati /
ṚV, 1, 31, 5.2 ya āhutim pari vedā vaṣaṭkṛtim ekāyur agre viśa āvivāsasi //
ṚV, 1, 84, 9.1 yaś ciddhi tvā bahubhya ā sutāvāṁ āvivāsati /
ṚV, 1, 152, 6.2 pitvo bhikṣeta vayunāni vidvān āsāvivāsann aditim uruṣyet //
ṚV, 2, 11, 16.1 bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān /
ṚV, 2, 26, 3.2 devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇaspatim //
ṚV, 5, 45, 3.2 vi parvato jihīta sādhata dyaur āvivāsanto dasayanta bhūma //
ṚV, 5, 45, 4.2 ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti //
ṚV, 5, 47, 1.2 āvivāsantī yuvatir manīṣā pitṛbhya ā sadane johuvānā //
ṚV, 6, 60, 11.1 ya iddha āvivāsati sumnam indrasya martyaḥ /
ṚV, 7, 20, 6.1 nū cit sa bhreṣate jano na reṣan mano yo asya ghoram āvivāsāt /
ṚV, 7, 72, 3.2 āvivāsan rodasī dhiṣṇyeme acchā vipro nāsatyā vivakti //
ṚV, 7, 94, 11.2 āṅgūṣair āvivāsataḥ //
ṚV, 7, 100, 1.2 pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt //
ṚV, 7, 104, 21.1 indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām /
ṚV, 8, 19, 13.1 yo agniṃ havyadātibhir namobhir vā sudakṣam āvivāsati /
ṚV, 9, 39, 5.1 āvivāsan parāvato atho arvāvataḥ sutaḥ /