Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 21, 11.0 pra vām mahi dyavī abhīti dyāvāpṛthivīyaṃ śucī upa praśastaya iti śucivan navame 'hani navamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 2, 4.2 apām uta praśastiṣv aśvā bhavatha vājinaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 4, 4.2 apām uta praśastibhir aśvā bhavatha vājino gāvo bhavatha vājinīḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 1, 3.1 apsv antar amṛtam apsu bheṣajam apām uta praśastiṣu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 6.1 apsv antar amṛtam apsu bheṣajam apām uta praśastiṣv aśvā bhavata vājinaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 1.2 bhadrā uta praśastayaḥ /
VārŚS, 2, 2, 2, 1.3 bhadrā uta praśastayo bhadraṃ manaḥ kṛṇuṣva vṛtratūrye /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
Ṛgveda
ṚV, 1, 21, 3.1 tā mitrasya praśastaya indrāgnī tā havāmahe /
ṚV, 1, 23, 19.1 apsv antar amṛtam apsu bheṣajam apām uta praśastaye /
ṚV, 1, 26, 9.2 mithaḥ santu praśastayaḥ //
ṚV, 1, 70, 9.1 goṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svar ṇaḥ //
ṚV, 1, 74, 6.1 ā ca vahāsi tāṁ iha devāṁ upa praśastaye /
ṚV, 1, 113, 19.2 praśastikṛd brahmaṇe no vy ucchā no jane janaya viśvavāre //
ṚV, 1, 122, 11.2 nabhojuvo yan niravasya rādhaḥ praśastaye mahinā rathavate //
ṚV, 1, 148, 3.1 nitye cin nu yaṃ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ /
ṚV, 1, 174, 4.1 śeṣan nu ta indra sasmin yonau praśastaye pavīravasya mahnā /
ṚV, 1, 181, 1.2 ayaṃ vāṃ yajño akṛta praśastiṃ vasudhitī avitārā janānām //
ṚV, 2, 11, 12.2 avasyavo dhīmahi praśastiṃ sadyas te rāyo dāvane syāma //
ṚV, 2, 41, 16.2 apraśastā iva smasi praśastim amba nas kṛdhi //
ṚV, 4, 56, 5.2 śucī upa praśastaye //
ṚV, 5, 9, 6.1 tavāham agna ūtibhir mitrasya ca praśastibhiḥ /
ṚV, 5, 16, 1.2 yam mitraṃ na praśastibhir martāso dadhire puraḥ //
ṚV, 5, 39, 4.2 indram upa praśastaye pūrvībhir jujuṣe giraḥ //
ṚV, 5, 57, 7.2 praśastiṃ naḥ kṛṇuta rudriyāso bhakṣīya vo 'vaso daivyasya //
ṚV, 6, 15, 2.2 sa tvaṃ suprīto vītahavye adbhuta praśastibhir mahayase dive dive //
ṚV, 6, 45, 3.1 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ /
ṚV, 7, 6, 1.1 pra samrājo asurasya praśastim puṃsaḥ kṛṣṭīnām anumādyasya /
ṚV, 7, 22, 3.1 bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim /
ṚV, 8, 6, 22.1 taved indra praṇītiṣūta praśastir adrivaḥ /
ṚV, 8, 12, 15.1 abhi vahnaya ūtaye 'nūṣata praśastaye /
ṚV, 8, 12, 21.1 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ /
ṚV, 8, 19, 19.2 bhadrā uta praśastayaḥ //
ṚV, 8, 19, 29.1 tava kratvā saneyaṃ tava rātibhir agne tava praśastibhiḥ /
ṚV, 8, 40, 9.1 pūrvīṣ ṭa indropamātayaḥ pūrvīr uta praśastayaḥ sūno hinvasya harivaḥ /
ṚV, 8, 41, 2.2 nābhākasya praśastibhir yaḥ sindhūnām upodaye saptasvasā sa madhyamo nabhantām anyake same //
ṚV, 8, 45, 33.1 taved u tāḥ sukīrtayo 'sann uta praśastayaḥ /
ṚV, 8, 74, 2.2 praśaṃsanti praśastibhiḥ //
ṚV, 9, 2, 8.2 tava praśastayo mahīḥ //
ṚV, 9, 10, 3.1 rājāno na praśastibhiḥ somāso gobhir añjate /
ṚV, 9, 70, 6.2 jānann ṛtam prathamaṃ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ //