Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 10, 12, 6.2 yo mā durasyann īkṣātai yaś ca dipsati vidvalaḥ //
AVP, 10, 12, 7.1 yo mā dipsād adipsantaṃ yaś ca dipsati dipsantam /
AVP, 10, 12, 7.1 yo mā dipsād adipsantaṃ yaś ca dipsati dipsantam /
AVP, 10, 12, 7.1 yo mā dipsād adipsantaṃ yaś ca dipsati dipsantam /
AVP, 10, 12, 7.1 yo mā dipsād adipsantaṃ yaś ca dipsati dipsantam /
Atharvaveda (Śaunaka)
AVŚ, 4, 36, 1.2 yo no durasyād dipsāc cātho yo no arātiyāt //
AVŚ, 4, 36, 2.1 yo no dipsād adipsato dipsato yaś ca dipsati /
AVŚ, 4, 36, 2.1 yo no dipsād adipsato dipsato yaś ca dipsati /
AVŚ, 4, 36, 2.1 yo no dipsād adipsato dipsato yaś ca dipsati /
AVŚ, 4, 36, 2.1 yo no dipsād adipsato dipsato yaś ca dipsati /
AVŚ, 4, 36, 3.2 kravyādo anyān dipsataḥ sarvāṃs tānt sahasā sahe //
AVŚ, 5, 14, 1.2 dipsauṣadhe tvaṃ dipsantam ava kṛtyākṛtaṃ jahi //
AVŚ, 5, 14, 1.2 dipsauṣadhe tvaṃ dipsantam ava kṛtyākṛtaṃ jahi //
AVŚ, 5, 14, 2.2 atho yo asmān dipsati tam u tvaṃ jahy oṣadhe //
AVŚ, 7, 108, 1.1 yo na stāyad dipsati yo na āviḥ svo vidvān araṇo vā no agne /
AVŚ, 8, 4, 10.1 yo no rasaṃ dipsati pitvo agne aśvānāṃ gavāṃ yas tanūnām /
AVŚ, 8, 4, 11.2 prati śuṣyatu yaśo asya devā yo mā divā dipsati yaś ca naktam //
AVŚ, 8, 4, 20.1 eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam /
AVŚ, 8, 6, 8.1 yas tvā svapantīṃ tsarati yas tvā dipsati jāgratīm /
AVŚ, 10, 3, 16.2 ya enaṃ paśuṣu dipsanti ye cāsya rāṣṭradipsavaḥ //
Kauśikasūtra
KauśS, 6, 2, 37.0 indrotibhir agne jātān yo na stāyad dipsati yo naḥ śapād iti vaidyuddhatīḥ //
Kāṭhakasaṃhitā
KS, 19, 10, 82.0 nindād yo asmān dipsāc ceti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 14.2 nindād yo asmān dipsāc ca sarvāṃs tān mṛsmṛsākuru //
Ṛgveda
ṚV, 1, 25, 14.1 na yaṃ dipsanti dipsavo na druhvāṇo janānām /
ṚV, 1, 147, 3.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 2, 27, 3.1 ta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ /
ṚV, 2, 28, 10.2 steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān //
ṚV, 4, 4, 13.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 7, 104, 10.1 yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām /
ṚV, 7, 104, 11.2 prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam //
ṚV, 7, 104, 20.1 eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam /