Occurrences

Aitareyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 30, 14.0 pra tavyasīṃ navyasīṃ dhītim agnaya iti jātavedasyam preti prathame 'hani prathamasyāhno rūpam //
AB, 5, 8, 10.0 stuṣe janaṃ suvrataṃ navyasībhir iti vaiśvadevam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 6, 21, 1.0 kas tam indra tvāvasuṃ kan navyo atasīnāṃ kad ū nv asyākṛtam iti kadvantaḥ pragāthā ārambhaṇīyā ahar ahaḥ śasyante //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 27, 1.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
MS, 2, 13, 7, 4.1 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase /
Vaitānasūtra
VaitS, 4, 3, 12.1 kan navyo atasīnām iti sāmapragāthaḥ //
VaitS, 6, 5, 12.1 mādhyandine kan navyo atasīnām iti kadvānt sāmapragāthaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
Ṛgveda
ṚV, 1, 27, 4.1 imam ū ṣu tvam asmākaṃ saniṃ gāyatraṃ navyāṃsam /
ṚV, 1, 38, 3.1 kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā /
ṚV, 1, 61, 13.1 asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ /
ṚV, 1, 62, 11.1 sanāyuvo namasā navyo arkair vasūyavo matayo dasma dadruḥ /
ṚV, 1, 105, 15.2 vy ūrṇoti hṛdā matiṃ navyo jāyatām ṛtaṃ vittam me asya rodasī //
ṚV, 1, 124, 9.2 tāḥ pratnavan navyasīr nūnam asme revad ucchantu sudinā uṣāsaḥ //
ṚV, 1, 141, 5.2 anu yat pūrvā aruhat sanājuvo ni navyasīṣv avarāsu dhāvate //
ṚV, 1, 143, 1.1 pra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare /
ṚV, 1, 189, 2.1 agne tvam pārayā navyo asmān svastibhir ati durgāṇi viśvā /
ṚV, 2, 31, 5.2 stuṣe yad vām pṛthivi navyasā vaca sthātuś ca vayas trivayā upastire //
ṚV, 2, 31, 7.1 etā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam /
ṚV, 3, 2, 13.2 taṃ citrayāmaṃ harikeśam īmahe sudītim agniṃ suvitāya navyase //
ṚV, 3, 5, 7.2 dīdyānaḥ śucir ṛṣvaḥ pāvakaḥ punaḥ punar mātarā navyasī kaḥ //
ṚV, 3, 32, 13.1 yajñenendram avasā cakre arvāg ainaṃ sumnāya navyase vavṛtyām /
ṚV, 3, 61, 3.2 samānam arthaṃ caraṇīyamānā cakram iva navyasy ā vavṛtsva //
ṚV, 4, 41, 10.2 tā cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām //
ṚV, 5, 11, 1.1 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase /
ṚV, 5, 12, 3.1 kayā no agna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ /
ṚV, 5, 42, 13.1 pra sū mahe suśaraṇāya medhāṃ giram bhare navyasīṃ jāyamānām /
ṚV, 5, 53, 10.1 taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ gaṇam mārutaṃ navyasīnām /
ṚV, 5, 58, 1.1 tam u nūnaṃ taviṣīmantam eṣāṃ stuṣe gaṇam mārutaṃ navyasīnām /
ṚV, 6, 6, 1.1 pra navyasā sahasaḥ sūnum acchā yajñena gātum ava icchamānaḥ /
ṚV, 6, 8, 5.1 yuge yuge vidathyaṃ gṛṇadbhyo 'gne rayiṃ yaśasaṃ dhehi navyasīm /
ṚV, 6, 20, 10.1 sanema te 'vasā navya indra pra pūrava stavanta enā yajñaiḥ /
ṚV, 6, 22, 7.1 taṃ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṃsayadhyai /
ṚV, 6, 48, 11.1 ā sakhāyaḥ sabardughāṃ dhenum ajadhvam upa navyasā vacaḥ /
ṚV, 6, 49, 1.1 stuṣe janaṃ suvrataṃ navyasībhir gīrbhir mitrāvaruṇā sumnayantā /
ṚV, 6, 62, 4.1 tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī /
ṚV, 6, 62, 5.1 tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse /
ṚV, 6, 71, 3.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
ṚV, 7, 18, 5.2 śardhantaṃ śimyum ucathasya navyaḥ śāpaṃ sindhūnām akṛṇod aśastīḥ //
ṚV, 7, 53, 2.1 pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṃ sadane ṛtasya /
ṚV, 8, 3, 13.1 kan navyo atasīnāṃ turo gṛṇīta martyaḥ /
ṚV, 8, 5, 24.1 tābhir ā yātam ūtibhir navyasībhiḥ suśastibhiḥ /
ṚV, 8, 7, 33.1 o ṣu vṛṣṇaḥ prayajyūn ā navyase suvitāya /
ṚV, 8, 11, 10.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
ṚV, 8, 24, 8.1 vayaṃ te asya vṛtrahan vidyāma śūra navyasaḥ /
ṚV, 8, 27, 10.2 pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase //
ṚV, 8, 39, 2.1 ny agne navyasā vacas tanūṣu śaṃsam eṣām /
ṚV, 8, 50, 9.1 etāvatas te vaso vidyāma śūra navyasaḥ /
ṚV, 8, 51, 3.2 indraṃ tam acchā vada navyasyā maty ariṣyantaṃ na bhojase //
ṚV, 9, 9, 8.1 nū navyase navīyase sūktāya sādhayā pathaḥ /
ṚV, 9, 82, 5.2 evā pavasva suvitāya navyase tava vratam anv āpaḥ sacante //
ṚV, 9, 91, 5.1 sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ /
ṚV, 9, 94, 3.2 deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 2, 9.1 etāvatas te vaso vidyāma śūra navyasaḥ /
ṚVKh, 3, 3, 3.2 indraṃ tam acchāvada navyasyā maty aviṣyantaṃ na bhojase //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 17.0 brahmaṇas tvā paraspāṃ kṣatrasya tanvaṃ pāhi viśas tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 21.2 śrotrasya tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 21, 25.0 kaṃ navya iti kadvān //