Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 10.1 saṃsīdasva mahaṁ asi śocasva devavītamaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 37.1 saṃsīdasva mahāṁ asi śocasva devavītamaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
Ṛgveda
ṚV, 1, 36, 9.1 saṃ sīdasva mahāṁ asi śocasva devavītamaḥ /
ṚV, 9, 25, 3.2 vṛtrahā devavītamaḥ //
ṚV, 9, 28, 3.2 vṛtrahā devavītamaḥ //
ṚV, 9, 49, 3.1 ghṛtam pavasva dhārayā yajñeṣu devavītamaḥ /
ṚV, 9, 63, 16.2 mado yo devavītamaḥ //
ṚV, 9, 64, 12.1 sa no arṣa pavitra ā mado yo devavītamaḥ /
ṚV, 9, 107, 7.2 tvaṃ kavir abhavo devavītama ā sūryaṃ rohayo divi //
Ṛgvedakhilāni
ṚVKh, 2, 13, 5.1 tvām agne aṅgiraḥ śocasva devavītamaḥ /