Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 3.0 vācam aṣṭāpadīm aham ity aṣṭau hi caturakṣarāṇi bhavanti //
Atharvaprāyaścittāni
AVPr, 2, 5, 5.0 atha yasyāṣṭāpadī vaśā syāt kā tatra prāyaścittiḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 19, 7.1 aṣṭāpadī caturakṣī catuḥśrotrā caturhanuḥ /
AVŚ, 9, 10, 21.2 aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vi kṣaranti //
AVŚ, 10, 1, 24.2 seto 'ṣṭāpadī bhūtvā punaḥ parehi ducchune //
AVŚ, 13, 1, 42.1 ekapadī dvipadī sā catuṣpady aṣṭāpadī navapadī babhūvuṣī /
Kauśikasūtra
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
Kāṭhakasaṃhitā
KS, 13, 10, 1.0 yadāṣṭāpady abhūd iti //
KS, 13, 10, 30.0 aṣṭāpadī vā eṣā //
Mānavagṛhyasūtra
MānGS, 1, 4, 15.1 gavāṃ tu na sakāśe gonāmāni garbhiṇīnām asakāśe 'ṣṭāpadīṃ reto mūtramiti ca //
Vaitānasūtra
VaitS, 8, 3, 6.1 aśvamedhasya vācam aṣṭāpadīm ahaṃ svādor itthā viṣūvata iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 30.2 ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīm aṣṭāpadīṃ bhuvanānuprathantāṃ svāhā //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
Ṛgveda
ṚV, 1, 164, 41.2 aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman //
ṚV, 2, 7, 5.2 aṣṭāpadībhir āhutaḥ //
ṚV, 8, 76, 12.1 vācam aṣṭāpadīm ahaṃ navasraktim ṛtaspṛśam /
Ṛgvedakhilāni
ṚVKh, 4, 5, 16.2 anirastāto 'vratāsmābhiḥ kartur aṣṭāpadī gṛham //