Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Ṛgveda
Kaṭhāraṇyaka

Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.38 tvaṣṭrimantas tvā sapema //
Taittirīyasaṃhitā
TS, 6, 1, 8, 5.7 tvaṣṭīmatī te sapeyety āha /
Taittirīyāraṇyaka
TĀ, 5, 6, 12.13 tvaṣṭīmatī te sapeyety āha /
Ṛgveda
ṚV, 1, 67, 8.1 vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai //
ṚV, 1, 68, 4.1 bhajanta viśve devatvaṃ nāma ṛtaṃ sapanto amṛtam evaiḥ //
ṚV, 2, 11, 12.1 tve indrāpy abhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ /
ṚV, 4, 4, 9.2 krīᄆantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām //
ṚV, 5, 3, 4.1 tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta /
ṚV, 5, 12, 2.2 nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ //
ṚV, 5, 43, 12.2 sādadyoniṃ dama ā dīdivāṃsaṃ hiraṇyavarṇam aruṣaṃ sapema //
ṚV, 5, 68, 4.1 ṛtam ṛtena sapanteṣiraṃ dakṣam āśāte /
ṚV, 6, 15, 10.1 taṃ supratīkaṃ sudṛśaṃ svañcam avidvāṃso viduṣṭaraṃ sapema /
ṚV, 6, 29, 1.1 indraṃ vo naraḥ sakhyāya sepur maho yantaḥ sumataye cakānāḥ /
ṚV, 7, 38, 5.1 abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ /
ṚV, 7, 43, 4.1 te sīṣapanta joṣam ā yajatrā ṛtasya dhārāḥ sudughā duhānāḥ /
ṚV, 7, 83, 8.2 śvityañco yatra namasā kapardino dhiyā dhīvanto asapanta tṛtsavaḥ //
ṚV, 9, 97, 37.2 sapanti yam mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 44.0 tvaṣṭṛmantas tvā sapemeti //