Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 58, 4.1 vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ /
ṚV, 1, 127, 6.1 sa hi śardho na mārutaṃ tuviṣvaṇir apnasvatīṣūrvarāsv iṣṭanir ārtanāsv iṣṭaniḥ /
ṚV, 2, 17, 6.2 yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ //
ṚV, 5, 16, 3.2 viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ //
ṚV, 5, 56, 7.1 uta sya vājy aruṣas tuviṣvaṇir iha sma dhāyi darśataḥ /
ṚV, 6, 48, 15.1 tveṣaṃ śardho na mārutaṃ tuviṣvaṇy anarvāṇam pūṣaṇaṃ saṃ yathā śatā /
ṚV, 8, 46, 18.2 yajñam mahiṣvaṇīnāṃ sumnaṃ tuviṣvaṇīnām prādhvare //
ṚV, 9, 98, 9.2 devo devī giriṣṭhā asredhan taṃ tuviṣvaṇi //