Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Carakasaṃhitā
Ca, Sū., 16, 15.1 tandrā klaibyamabuddhitvam aśastasvapnadarśanam /
Ca, Sū., 30, 77.1 babhrur gūḍha ivorṇābhir abuddhir abahuśrutaḥ /
Mahābhārata
MBh, 1, 82, 5.18 alokajñā hyapraśastā bhrātaraste hyabuddhayaḥ /
MBh, 1, 149, 7.3 abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama //
MBh, 3, 8, 2.2 abravīd vacanaṃ rājā praviśyābuddhijaṃ tamaḥ //
MBh, 3, 29, 26.1 abuddhim āśritānāṃ ca kṣantavyam aparādhinām /
MBh, 3, 29, 27.1 atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam /
MBh, 3, 30, 24.1 yadi sarvam abuddhīnām atikrāntam amedhasām /
MBh, 3, 32, 32.1 bahunāpi hyavidvāṃso naiva tuṣyanty abuddhayaḥ /
MBh, 3, 144, 12.1 kim idaṃ dyūtakāmena mayā kṛtam abuddhinā /
MBh, 3, 149, 27.2 vijñātavyo vibhāgena yatra muhyantyabuddhayaḥ //
MBh, 3, 181, 27.1 eṣā tāvad abuddhīnāṃ gatir uktā yudhiṣṭhira /
MBh, 5, 88, 99.2 putrādhibhir abhidhvastā nigṛhyābuddhijaṃ tamaḥ //
MBh, 6, BhaGī 7, 24.1 avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ /
MBh, 7, 69, 16.1 mayā tvāśaṃsamānena tvattastrāṇam abuddhinā /
MBh, 7, 108, 10.2 madhuprepsur ivābuddhiḥ prapātaṃ nāvabudhyate //
MBh, 12, 17, 23.2 nābuddhayo nātapasaḥ sarvaṃ buddhau pratiṣṭhitam //
MBh, 12, 18, 32.2 triviṣṭabdhaṃ ca vāsaśca pratigṛhṇantyabuddhayaḥ //
MBh, 12, 19, 13.2 abuddhijaṃ tamastyaktvā lokāṃstyāgavatāṃ gatāḥ //
MBh, 12, 49, 42.1 arjunasya sutāste tu sambhūyābuddhayastadā /
MBh, 12, 92, 45.2 na hi śakyam adaṇḍena klībenābuddhināpi vā //
MBh, 12, 105, 43.1 paśya teṣāṃ kṛpaṇatāṃ paśya teṣām abuddhitām /
MBh, 12, 115, 7.3 vane kāka ivābuddhir vāśamāno nirarthakam //
MBh, 12, 115, 15.2 bhasmakūṭa ivābuddhiḥ kharo rajasi majjati //
MBh, 12, 119, 7.2 bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ //
MBh, 12, 120, 34.2 buddhyāvabudhyed ātmānaṃ na cābuddhiṣu viśvaset //
MBh, 12, 137, 61.1 na duḥkhaṃ paraduḥkhe vai kecid āhur abuddhayaḥ /
MBh, 12, 143, 2.1 kim īdṛśaṃ nṛśaṃsena mayā kṛtam abuddhinā /
MBh, 12, 149, 83.1 pradīptāḥ putraśokena yathaivābuddhayastathā /
MBh, 12, 197, 4.1 abuddhir ajñānakṛtā abuddhyā duṣyate manaḥ /
MBh, 12, 280, 16.2 abuddhipūrvaṃ dharmajña kṛtam ugreṇa karmaṇā //
MBh, 12, 292, 32.2 manyate 'yaṃ hyabuddhitvāt tathaiva sukṛtānyapi //
MBh, 12, 292, 48.2 akṣaraḥ kṣaram ātmānam abuddhistvabhimanyate //
MBh, 13, 1, 14.2 visṛjainam abuddhistvaṃ na vadhyo 'rjunaka tvayā /
MBh, 13, 133, 10.2 yācitā na prayacchanti vidyamāne 'pyabuddhayaḥ //
MBh, 13, 133, 13.2 evaṃbhūtā narā devi nirayaṃ yāntyabuddhayaḥ //
MBh, 14, 34, 6.2 karmabuddhir abuddhitvājjñānaliṅgair ivāśritam //
Manusmṛti
ManuS, 3, 104.1 upāsate ye gṛhasthāḥ parapākam abuddhayaḥ /
Rāmāyaṇa
Rām, Ki, 2, 17.2 na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi //
Rām, Yu, 52, 14.2 sarpaṃ suptam ivābuddhyā prabodhayitum icchasi //
Rām, Yu, 53, 5.1 viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām /
Rām, Yu, 93, 10.1 evaṃ paruṣam uktastu hitabuddhir abuddhinā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 20.2 mayā yena tvayā sārdhaṃ baddhā prītir abuddhinā //
BKŚS, 17, 171.2 ayaṃ yasmād asaṃbaddham abuddhir iva bhāṣate //
Kūrmapurāṇa
KūPur, 1, 4, 65.2 abuddhipūrvako viprā brāhmīṃ sṛṣṭiṃ nibodhata //
KūPur, 1, 7, 1.3 abuddhipūrvakaḥ sargaḥ prādurbhūtastamomayaḥ //
KūPur, 1, 7, 14.2 ityeṣa prākṛtaḥ sargaḥ sambhūto 'buddhipūrvakaḥ //
KūPur, 1, 7, 18.1 prākṛtāstu trayaḥ pūrve sargāste 'buddhipūrvakāḥ /
Liṅgapurāṇa
LiPur, 1, 3, 39.2 sargaś cābuddhipūrvastu dvijāḥ prāthamikaḥ śubhaḥ //
LiPur, 1, 70, 168.1 abuddhipūrvakāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ /
Matsyapurāṇa
MPur, 142, 44.2 abuddhipūrvakaṃ tena sakṛtpūrvakameva ca //
MPur, 145, 66.1 abuddhipūrvakaṃ tadvai cetanārthaṃ pravartate /
Viṣṇupurāṇa
ViPur, 1, 4, 40.1 jñānasvarūpam akhilaṃ jagad etad abuddhayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 32.1 evaṃ draṣṭari dṛśyatvam āropitam abuddhibhiḥ /
BhāgPur, 3, 10, 17.1 ṣaṣṭhas tu tamasaḥ sargo yas tv abuddhikṛtaḥ prabhoḥ /
Bhāratamañjarī
BhāMañj, 14, 55.1 aho tvayāvadhānena na śrutaṃ tadabuddhinā /