Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 4, 6.1 tvam agne vratapā asi /
AVPr, 2, 8, 10.2 tvam agne saprathā asi yena pathā vaivasvataḥ tvam agne vratapā asīti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
Atharvaveda (Paippalāda)
AVP, 1, 15, 3.1 iyaṃ te ketapā rājann imāṃ te pari dadmasi /
AVP, 1, 74, 1.2 vāyuḥ paśūnāṃ paśupā janānām ayaṃ purorā no asyāstu mūrdhā //
AVP, 4, 5, 10.2 atandro aśvapā iva nāva glāyo 'dhi muṣkayoḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 3.1 eṣā te kulapā rājan tām u te pari dadmasi /
AVŚ, 2, 13, 3.1 parīdaṃ vāso adhithāḥ svastaye 'bhūr gṛṣṭīnām abhiśastipā u /
AVŚ, 4, 39, 9.1 agnāv agniś carati praviṣṭa ṛṣīṇām putro abhiśastipā u /
AVŚ, 5, 18, 6.2 somo hy asya dāyāda indro asyābhiśastipāḥ //
AVŚ, 6, 41, 3.1 mā no hāsiṣur ṛṣayo daivyā ye tanūpā ye nas tanvas tanūjāḥ /
AVŚ, 6, 53, 2.2 vaiśvānaro no adabdhas tanūpā antas tiṣṭhāti duritāni viśvā //
AVŚ, 8, 7, 14.1 vaiyāghro maṇir vīrudhāṃ trāyamāṇo 'bhiśastipāḥ /
AVŚ, 12, 3, 34.1 ṣaṣṭyāṃ śaratsu nidhipā abhīcchāt svaḥ pakvenābhyaśnavātai /
AVŚ, 12, 3, 41.2 sarvās tā avarundhe svargaḥ ṣaṣṭyāṃ śaratsu nidhipā abhīcchāt //
AVŚ, 12, 3, 42.1 nidhiṃ nidhipā abhy enam icchād anīśvarā abhitaḥ santu ye 'nye /
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 16.1 tvam agne vratapā asīti prabuddhaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 11.3 bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 3.0 tasyāṃ saṃsthitāyāṃ tānūnaptram ājyam avamṛśanto japeyur havir asi vaiśvānaram anādhṛṣṭam anādhṛṣyaṃ devānāmojo 'nabhiśastyam abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mādhā iti //
Gopathabrāhmaṇa
GB, 2, 2, 3, 22.0 abhiśastipā ity āha //
GB, 2, 2, 3, 23.0 abhiśastipā hy etat //
Jaiminīyabrāhmaṇa
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
Jaiminīyaśrautasūtra
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
Kauśikasūtra
KauśS, 1, 6, 36.0 tayor vyatikrame tvam agne vratapā asi kāmas tadagre iti śāntāḥ //
KauśS, 8, 3, 10.1 nidhiṃ nidhipā iti trīṇi kāṇḍāni karoti //
KauśS, 13, 16, 2.10 tanūpāḥ sāmno vasuvidaṃ lokam anusaṃcarāṇi //
Kāṭhakasaṃhitā
KS, 7, 6, 36.0 tanūpā agne 'si //
KS, 7, 9, 50.0 pūṣā mā paśupāḥ pātu //
KS, 7, 9, 53.0 antarikṣaṃ paśupāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 6.2 vaiśvānaro 'dabdhas tanūpā apabādhatāṃ duritāni viśvā //
MS, 1, 2, 3, 7.1 tvam agne vratapā asi deva ā martyeṣv ā /
MS, 1, 2, 7, 6.6 abhiśastipā anabhiśastenyam //
MS, 1, 2, 9, 7.1 ā no vīro jāyatāṃ karmaṇyo 'bhiśastipā anabhiśastenyaḥ /
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 5, 2, 4.13 śrotrapā agne 'si /
MS, 1, 5, 2, 4.15 tanūpā agne 'si /
MS, 1, 5, 4, 10.2 pūṣā mā paśupāḥ pātu /
MS, 1, 5, 9, 4.0 śrotrapā agne 'si śrotraṃ me pāhīti śrotram evāsya pāti //
MS, 1, 5, 9, 5.0 tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti //
MS, 1, 5, 11, 28.0 pūṣā mā paśupāḥ pātv ity antarikṣam eva //
MS, 2, 6, 6, 35.0 satyaś ca ṛtapāś cātyaṃhāḥ //
MS, 2, 11, 1, 3.0 satyaś ca ṛtapāś cātyaṃhāḥ //
MS, 3, 6, 9, 34.0 tvam agne vratapā asīti vadet svapsyant suptvā vā prabudhya yadi vā dīkṣitavādaṃ vadet //
MS, 3, 11, 11, 2.1 tanūnapāñ śucivratas tanūpāś ca sarasvatī /
Pāraskaragṛhyasūtra
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
Taittirīyasaṃhitā
TS, 1, 5, 5, 17.1 tanūpā agne 'si //
TS, 1, 5, 7, 42.1 tanūpā agne 'si //
TS, 1, 5, 7, 44.1 tanūpā hy eṣa //
TS, 5, 7, 3, 1.1 indrasya vajro 'si vārtraghnas tanūpā naḥ pratispaśaḥ /
TS, 6, 1, 4, 55.0 tvam agne vratapā asīty āha //
TS, 6, 2, 2, 38.0 abhiśastipā anabhiśastenyam ity āha //
TS, 6, 2, 2, 39.0 abhiśastipā hy etad anabhiśastenyam //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
Vaitānasūtra
VaitS, 3, 3, 18.1 anādhṛṣṭam asyanādhṛṣyaṃ devānām ojo 'bhiśastipā anabhiśastiḥ /
VaitS, 7, 2, 2.3 etat tvātra pratimanvāno asmi na yajñapā bhavasy uttaro mat //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 17.1 tanūpā agne 'si tanvaṃ me pāhi /
VSM, 4, 15.2 vaiśvānaro adabdhas tanūpā agnir naḥ pātu duritād avadyāt //
VSM, 4, 16.1 tvam agne vratapā asi deva ā martyeṣv ā tvaṃ yajñeṣv īḍyaḥ /
VSM, 5, 5.2 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ svite mā dhāḥ //
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 8, 17.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipā devo agniḥ /
VSM, 8, 57.2 viṣṇur āprītapā āpyāyyamānaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 4, 34.1 samrāḍ asi vratapā asi vratapatir asi vratam acāriṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity ādityam //
VārŚS, 1, 2, 1, 4.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
VārŚS, 1, 2, 1, 9.1 pūṣā vaḥ paraspā aditiḥ prertvarīpā indro vo 'dhyakṣo 'naṣṭāḥ punar eteti ca //
VārŚS, 2, 2, 5, 7.8 vaiśvānaro 'dabdhas tanūpā apabādhatāṃ duritāni viśvā /
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 1.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 7, 23, 6.1 pūṣā mā paśupāḥ pātv iti prathame 'bhipravrajati /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.5 saṃsthitāyām ājyaṃ tānūnaptraṃ kariṣyanto 'bhimṛśanty anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo abhiśastipāḥ /
ĀśvŚS, 4, 11, 6.3 yat kiṃcedaṃ varuṇa daivye jana upa te stomān paśupā iva akaram iti dve //
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
ŚāṅkhGS, 2, 13, 5.5 vratāni bibhrad vratapā adābhyo bhavā no dūto ajaraḥ suvīraḥ /
ŚāṅkhGS, 5, 1, 9.0 vratahānā upoṣyājyasya hutvā tvaṃ agne vratapā iti //
Ṛgveda
ṚV, 1, 83, 5.1 yajñair atharvā prathamaḥ pathas tate tataḥ sūryo vratapā vena ājani /
ṚV, 1, 113, 12.1 yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī /
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 144, 6.1 tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā /
ṚV, 2, 20, 2.1 tvaṃ na indra tvābhir ūtī tvāyato abhiṣṭipāsi janān /
ṚV, 3, 4, 7.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 3, 7, 8.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 4, 6, 4.2 pary agniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ //
ṚV, 4, 16, 20.2 nū cid yathā naḥ sakhyā viyoṣad asan na ugro 'vitā tanūpāḥ //
ṚV, 5, 2, 8.1 hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṃ vratapā uvāca /
ṚV, 5, 12, 3.2 vedā me deva ṛtupā ṛtūnāṃ nāham patiṃ sanitur asya rāyaḥ //
ṚV, 6, 3, 1.1 agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe /
ṚV, 6, 8, 2.1 sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata /
ṚV, 6, 19, 3.2 yūtheva paśvaḥ paśupā damūnā asmāṁ indrābhy ā vavṛtsvājau //
ṚV, 6, 46, 10.2 adha smā no maghavann indra girvaṇas tanūpā antamo bhava //
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 6, 58, 2.1 ajāśvaḥ paśupā vājapastyo dhiyañjinvo bhuvane viśve arpitaḥ /
ṚV, 7, 20, 6.2 yajñair ya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ //
ṚV, 7, 36, 9.1 acchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ /
ṚV, 7, 66, 3.1 tā na stipā tanūpā varuṇa jaritṝṇām /
ṚV, 8, 9, 11.1 yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jagatpā uta nas tanūpā /
ṚV, 8, 9, 11.1 yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jagatpā uta nas tanūpā /
ṚV, 8, 11, 1.1 tvam agne vratapā asi deva ā martyeṣv ā /
ṚV, 8, 51, 9.1 yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ /
ṚV, 8, 71, 13.2 agniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām //
ṚV, 9, 23, 5.2 suvīro abhiśastipāḥ //
ṚV, 9, 96, 10.2 abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ //
ṚV, 10, 32, 6.1 nidhīyamānam apagūḍham apsu pra me devānāṃ vratapā uvāca /
ṚV, 10, 46, 1.2 dadhir yo dhāyi sa te vayāṃsi yantā vasūni vidhate tanūpāḥ //
ṚV, 10, 61, 7.2 svādhyo 'janayan brahma devā vāstoṣpatiṃ vratapāṃ nir atakṣan //
ṚV, 10, 69, 4.2 sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme //
ṚV, 10, 88, 7.2 tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ //
ṚV, 10, 88, 8.2 sa eṣāṃ yajño abhavat tanūpās taṃ dyaur veda tam pṛthivī tam āpaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 3, 9.1 yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ /
ṚVKh, 4, 9, 5.2 vratāni bibhrad vratapā adabdho yajā no devāṁ ajaras suvīraḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 11.0 namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā mā hiṃsiṣṭaṃ mā mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca //
ŚāṅkhŚS, 2, 4, 8.0 tvam agne vratapā yad vo vayam //
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 4, 7, 11.0 prāṇapā asi prāṇaṃ me pāhīti nāsike mukhaṃ ca //
ŚāṅkhŚS, 4, 7, 13.0 śrotrapā asi śrotraṃ me pāhīti śrotre //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 5, 8, 2.1 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipāḥ /