Occurrences

Bṛhadāraṇyakopaniṣad
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Nāṭyaśāstra
Bhāgavatapurāṇa
Hitopadeśa
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Āryāsaptaśatī
Śivasūtravārtika

Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 11.2 tāṃs te pretyābhigacchaty avidvāṃso 'budhā janāḥ //
Carakasaṃhitā
Ca, Sū., 11, 57.2 utpadyamānaṃ prathamaṃ rogaṃ śatrumivābudhaḥ //
Ca, Sū., 16, 4.1 yaṃ vaidyamānī tvabudho virecayati mānavam /
Ca, Śār., 2, 8.1 asṛṅniruddhaṃ pavanena nāryā garbhaṃ vyavasyantyabudhāḥ kadācit /
Ca, Śār., 4, 39.2 bhīrum abudham āhāralubdham anavasthitam anuṣaktakāmakrodhaṃ saraṇaśīlaṃ toyakāmaṃ mātsyaṃ vidyāt /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Si., 12, 49.1 durgṛhītaṃ kṣiṇotyeva śāstraṃ śastramivābudham /
Mahābhārata
MBh, 3, 2, 69.1 abudhānāṃ gatis tveṣā budhānām api me śṛṇu /
MBh, 3, 247, 1.3 samprāptaṃ bahu mantavyaṃ vimṛśasyabudho yathā //
MBh, 5, 4, 6.2 jitam arthaṃ vijānīyād abudho mārdave sati //
MBh, 5, 34, 71.1 ākrośaparivādābhyāṃ vihiṃsantyabudhā budhān /
MBh, 8, 26, 62.2 kva ca hi naravaro dhanaṃjayaḥ kva punar iha tvam upāramābudha //
MBh, 12, 117, 44.1 tato munijanadveṣād duṣṭātmā śvākṛto 'budhaḥ /
MBh, 12, 136, 196.2 abhisaṃdhīyate prājñaḥ pramādād api cābudhaiḥ //
MBh, 12, 172, 36.1 tad aham anuniśāmya viprayātaṃ pṛthag abhipannam ihābudhair manuṣyaiḥ /
MBh, 12, 186, 28.2 rāhur yathā candram upaiti cāpi tathābudhaṃ pāpam upaiti karma //
MBh, 12, 199, 9.2 abudhāstaṃ na paśyanti hyātmasthā guṇabuddhayaḥ //
MBh, 12, 208, 13.2 pratilomāṃ diśaṃ buddhvā saṃsāram abudhāstathā //
MBh, 12, 228, 2.1 prajñayā nirmitair dhīrāstārayantyabudhān plavaiḥ /
MBh, 12, 228, 2.2 nābudhāstārayantyanyān ātmānaṃ vā kathaṃcana //
MBh, 12, 288, 25.1 ākrośanāvamānābhyām abudhād vardhate budhaḥ /
MBh, 12, 290, 108.2 na cābudhānām api te dvijātayo ye jñānam etannṛpate 'nuraktāḥ //
MBh, 12, 293, 10.2 abuddhasevanāccāpi buddho 'pyabudhatāṃ vrajet //
MBh, 13, 46, 8.1 īrṣyavo mānakāmāśca caṇḍā asuhṛdo 'budhāḥ /
MBh, 13, 116, 45.1 ijyāyajñaśrutikṛtair yo mārgair abudho janaḥ /
MBh, 13, 122, 11.2 taṃ ca hanyati yasyānnaṃ sa hatvā hanyate 'budhaḥ //
MBh, 13, 147, 24.1 pramāṇam apramāṇaṃ vai yaḥ kuryād abudho naraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 43.2 vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty abudhās tu na //
Nāṭyaśāstra
NāṭŚ, 1, 110.2 abudhānāṃ vibodhaśca vaiduṣyaṃ viduṣāmapi //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 38.2 ātmaupamyena manujaṃ vyāpṛṇvānaṃ yato 'budhaḥ //
BhāgPur, 1, 19, 29.2 tato nivṛttā hyabudhāḥ striyo 'rbhakā mahāsane sopaviveśa pūjitaḥ //
BhāgPur, 4, 20, 31.1 tvanmāyayāddhā jana īśa khaṇḍito yadanyadāśāsta ṛtātmano 'budhaḥ /
BhāgPur, 4, 25, 56.1 evaṃ karmasu saṃsaktaḥ kāmātmā vañcito 'budhaḥ /
BhāgPur, 10, 1, 34.2 asyāstvāmaṣṭamo garbho hantā yāṃ vahase 'budha //
BhāgPur, 10, 3, 18.1 ya ātmano dṛśyaguṇeṣu sanniti vyavasyate svavyatirekato 'budhaḥ /
BhāgPur, 11, 5, 10.2 vedopagītaṃ ca na śṛṇvate 'budhā manorathānāṃ pravadanti vārttayā //
BhāgPur, 11, 7, 71.2 svayaṃ ca kṛpaṇaḥ śikṣu paśyann apy abudho 'patat //
BhāgPur, 11, 11, 10.2 vartamāno 'budhas tatra kartāsmīti nibadhyate //
Hitopadeśa
Hitop, 2, 24.2 abudhair arthalābhāya paṇyastrībhir iva svayam /
Hitop, 2, 161.2 kṛtaśatam asatsu naṣṭaṃ subhāṣitaśataṃ ca naṣṭam abudheṣu /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 30.2 śākajāmbavarasaistu sevitaṃ mārayatyabudham āśu sarpavat //
Spandakārikā
SpandaKār, 1, 15.2 tasmiṃl lupte vilupto 'smītyabudhaḥ pratipadyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 7.0 satyaṃ kāryonmukha indriyādipreraṇātmakavyāpārapravaṇo yaḥ prayatnaḥ saṃrambhaḥ so 'tra kāryakṣayapade lupyate vicchidyate tasmiṃl lupte sati abudho 'bhāvasamādhyapahāritātmarūpo mūḍho vilupto 'smīti manyate //
Āryāsaptaśatī
Āsapt, 2, 41.1 abudhā ajaṅgamā api kayāpi gatyā paraṃ padam avāptāḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 32.1, 6.0 tasmiṃl lupte vilupto 'smīty abudhaḥ pratipadyate //