Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 4, 20, 31.0 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām ity āśiṣam evaitenāśāsta ātmane ca yajamānebhyaś ca //
AB, 4, 20, 31.0 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām ity āśiṣam evaitenāśāsta ātmane ca yajamānebhyaś ca //
Atharvaprāyaścittāni
AVPr, 6, 3, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
AVPr, 6, 3, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
AVPr, 6, 3, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
AVPr, 6, 3, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
Atharvaveda (Paippalāda)
AVP, 10, 5, 8.1 devo maṇiḥ sapatnahā dhanasā dhanasātaye /
Jaiminīyabrāhmaṇa
JB, 1, 93, 28.0 payaḥ sahasrasām ṛṣim iti //
JB, 1, 93, 29.0 payasvān eva bhavaty āsya sahasrasā vīro jāyate //
Kāṭhakasaṃhitā
KS, 12, 5, 50.0 sāsmād apākrāmat //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 7.2 satrājito dhanasā akṣitotayo vājayanto rathā iva //
MS, 1, 5, 1, 7.2 payaḥ sahasrasām ṛṣim //
MS, 1, 11, 1, 5.1 apāṃ napād āśuheman ya ūrmiḥ pratūrtiḥ kakubhvān vājasāḥ /
MS, 1, 11, 2, 5.2 sahasrasā medhasātā saniṣyavo maho ye dhanā samitheṣu jabhrire //
Taittirīyasaṃhitā
TS, 1, 5, 5, 2.2 payaḥ sahasrasām ṛṣim //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 16.2 payaḥ sahasrasām ṛṣim //
VSM, 9, 5.1 indrasya vajro 'si vājasās tvayāyaṃ set /
VSM, 9, 6.2 devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ set //
VSM, 9, 17.2 sahasrasā medhasātā saniṣyavo maho ye dhanaṃ samitheṣu jabhrire //
Āpastambaśrautasūtra
ĀpŚS, 18, 17, 11.1 eṣa vajro vājasās tena nau putro vājaṃ sed iti dhanuḥ patnyai prayacchati //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 5, 23.2 havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ sahasrasā medhasātā saniṣyavo maho ye dhanaṃ samitheṣu jabhrire //
Ṛgveda
ṚV, 1, 10, 11.2 navyam āyuḥ pra sū tira kṛdhī sahasrasām ṛṣim //
ṚV, 1, 91, 21.1 aṣāḍhaṃ yutsu pṛtanāsu papriṃ svarṣām apsāṃ vṛjanasya gopām /
ṚV, 1, 117, 9.2 sahasrasāṃ vājinam apratītam ahihanaṃ śravasyaṃ tarutram //
ṚV, 1, 118, 9.2 johūtram aryo abhibhūtim ugraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgam //
ṚV, 1, 127, 10.1 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye /
ṚV, 1, 188, 3.2 agne sahasrasā asi //
ṚV, 4, 38, 1.2 kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ugram //
ṚV, 4, 38, 10.2 sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṃsi //
ṚV, 4, 38, 10.2 sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṃsi //
ṚV, 5, 34, 9.1 sahasrasām āgniveśiṃ gṛṇīṣe śatrim agna upamāṃ ketum aryaḥ /
ṚV, 5, 41, 1.2 ṛtasya vā sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān //
ṚV, 5, 44, 6.2 mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ //
ṚV, 6, 14, 4.1 agnir apsām ṛtīṣahaṃ vīraṃ dadāti satpatim /
ṚV, 6, 20, 1.2 taṃ naḥ sahasrabharam urvarāsāṃ daddhi sūno sahaso vṛtraturam //
ṚV, 6, 53, 10.1 uta no goṣaṇiṃ dhiyam aśvasāṃ vājasām uta /
ṚV, 6, 53, 10.1 uta no goṣaṇiṃ dhiyam aśvasāṃ vājasām uta /
ṚV, 7, 8, 6.1 idaṃ vacaḥ śatasāḥ saṃsahasram ud agnaye janiṣīṣṭa dvibarhāḥ /
ṚV, 8, 78, 4.1 nakīṃ vṛdhīka indra te na suṣā na sudā uta /
ṚV, 8, 86, 4.1 uta tyaṃ vīraṃ dhanasām ṛjīṣiṇaṃ dūre cit santam avase havāmahe /
ṚV, 8, 103, 3.2 sahasrasām medhasātāv iva tmanāgniṃ dhībhiḥ saparyata //
ṚV, 9, 2, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
ṚV, 9, 2, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
ṚV, 9, 2, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
ṚV, 9, 2, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
ṚV, 9, 35, 4.1 pra vājam indur iṣyati siṣāsan vājasā ṛṣiḥ /
ṚV, 9, 47, 3.1 āt soma indriyo raso vajraḥ sahasrasā bhuvat /
ṚV, 9, 54, 1.2 payaḥ sahasrasām ṛṣim //
ṚV, 9, 61, 20.2 goṣā u aśvasā asi //
ṚV, 9, 61, 20.2 goṣā u aśvasā asi //
ṚV, 9, 65, 20.1 apsā indrāya vāyave varuṇāya marudbhyaḥ /
ṚV, 9, 71, 8.2 apsā yāti svadhayā daivyaṃ janaṃ saṃ suṣṭutī nasate saṃ goagrayā //
ṚV, 9, 82, 5.1 yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājam indo /
ṚV, 9, 82, 5.1 yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājam indo /
ṚV, 9, 84, 1.1 pavasva devamādano vicarṣaṇir apsā indrāya varuṇāya vāyave /
ṚV, 9, 87, 4.2 sahasrasāḥ śatasā bhūridāvā śaśvattamam barhir ā vājy asthāt //
ṚV, 9, 87, 4.2 sahasrasāḥ śatasā bhūridāvā śaśvattamam barhir ā vājy asthāt //
ṚV, 9, 96, 14.1 vṛṣṭiṃ divaḥ śatadhāraḥ pavasva sahasrasā vājayur devavītau /
ṚV, 10, 8, 6.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham //
ṚV, 10, 64, 6.2 sahasrasā medhasātāv iva tmanā maho ye dhanaṃ samitheṣu jabhrire //
ṚV, 10, 65, 10.2 bṛhaspatiṃ vṛtrakhādaṃ sumedhasam indriyaṃ somaṃ dhanasā u īmahe //
ṚV, 10, 178, 3.2 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām //
ṚV, 10, 178, 3.2 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām //