Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
Aitareyabrāhmaṇa
AB, 3, 37, 1.0 devānām patnīḥ śaṃsaty anūcīr agniṃ gṛhapatiṃ tasmād anūcī patnī gārhapatyam āste //
AB, 3, 37, 1.0 devānām patnīḥ śaṃsaty anūcīr agniṃ gṛhapatiṃ tasmād anūcī patnī gārhapatyam āste //
AB, 3, 37, 11.0 mātalī kavyair yamo aṅgirobhir iti kāvyānām anūcīṃ śaṃsaty avareṇaiva vai devān kāvyāḥ pareṇaiva pitṝṃs tasmāt kāvyānām anūcīṃ śaṃsati //
AB, 3, 37, 11.0 mātalī kavyair yamo aṅgirobhir iti kāvyānām anūcīṃ śaṃsaty avareṇaiva vai devān kāvyāḥ pareṇaiva pitṝṃs tasmāt kāvyānām anūcīṃ śaṃsati //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
Atharvaveda (Śaunaka)
AVŚ, 3, 1, 4.2 jahi pratīco anūcaḥ parāco viṣvak satyaṃ kṛṇuhi cittam eṣām //
AVŚ, 6, 134, 3.2 jinato vajra tvaṃ sīmantam anvañcam anupātaya //
AVŚ, 10, 10, 10.1 yad anūcīndram air āt tvā ṛṣabho 'hvayat /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 14.1 varṣīyasā tejomayenāpidhāya nānāpuruṣā arghyadravyāṇyādadate anvag anusaṃvrajatāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 9.0 asidenopayacchati devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam iti //
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 5, 5.0 vṛṣaṇāv anvañcau vṛṣaṇau stha iti //
BaudhŚS, 4, 6, 31.0 anvak śamitā paśunā //
BaudhŚS, 4, 7, 1.0 anvag adhvaryur vapayā //
BaudhŚS, 4, 10, 29.0 anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramyāgreṇa yūpaṃ sphyenoddhatyāvokṣya śuṣkasya cārdrasya ca sandhau hṛdayaśūlam udvāsayati //
BaudhŚS, 4, 10, 29.0 anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramyāgreṇa yūpaṃ sphyenoddhatyāvokṣya śuṣkasya cārdrasya ca sandhau hṛdayaśūlam udvāsayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.4 yānūcī nipadyase'haṃ saṃrādhanī iti /
BhārGS, 1, 13, 6.3 yā tiraścī yānūcī saṃrādhanyai prasādhanyai sadasaspatiṃ yukto vaha jātaveda iti //
BhārGS, 2, 23, 6.1 anvaṅ pādyenānvaṅṅ arghyeṇānvaṅṅ ācamanīyenānvaṅ madhuparkeṇānusaṃvrajati //
BhārGS, 2, 23, 6.1 anvaṅ pādyenānvaṅṅ arghyeṇānvaṅṅ ācamanīyenānvaṅ madhuparkeṇānusaṃvrajati //
BhārGS, 2, 23, 6.1 anvaṅ pādyenānvaṅṅ arghyeṇānvaṅṅ ācamanīyenānvaṅ madhuparkeṇānusaṃvrajati //
BhārGS, 2, 23, 6.1 anvaṅ pādyenānvaṅṅ arghyeṇānvaṅṅ ācamanīyenānvaṅ madhuparkeṇānusaṃvrajati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 12.0 parvaṇi dāti devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam āchettā te mā riṣam iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
Gopathabrāhmaṇa
GB, 1, 4, 23, 4.0 anvañca evāṅgiraso gurubhiḥ sāmabhiḥ sarvai stomaiḥ sarvaiḥ pṛṣṭhyaiḥ svargaṃ lokam abhyaspṛśanta //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 15.1 anvaṅṅ anusaṃvṛjinā so 'nupakiṃcayā vācaikaikaṃ prāha //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 27, 4.2 anvaṅ hy eṣa sarvāṇi rūpāṇi /
JUB, 1, 27, 4.4 anvañci hainaṃ sarvāṇi rūpāṇi bhavanti //
Jaiminīyabrāhmaṇa
JB, 1, 63, 7.0 athedhmam ādīpyānvañcaṃ hareyuḥ //
Kauśikasūtra
KauśS, 6, 1, 26.0 anvak tris tiryak triḥ //
KauśS, 9, 1, 5.1 patnīm anvañca itare //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 24.0 ye cainam anvañco bhavanti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 6.0 paśuś cānvak //
KātyŚS, 20, 1, 19.0 itarāś cānvak //
KātyŚS, 20, 7, 22.0 ekaviṃśatipradānān eke 'nvak cāturmāsyadevatāḥ pitṛtraiyambakapunaruktavarjam //
Kāṭhakasaṃhitā
KS, 15, 7, 19.0 pātānūcaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 3, 8.0 sa vā iṣumātram evāhnā tiryaṅṅ avardhateṣumātram anvaṅ //
MS, 2, 4, 3, 10.0 ahorātre eveṣumātraṃ tiryaṅṅ avardhateṣumātram anvaṅṅ iti //
MS, 2, 6, 9, 19.0 pātānvañcam //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 6.4 anūca unnayati /
TB, 2, 1, 3, 6.6 anūcyevāsya prajārdhukā bhavati /
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.7 devabarhir mā tvānvaṅ mā tiryak /
TS, 2, 2, 2, 5.1 abhi vā eṣa etān ucyati yeṣām pūrvāparā anvañcaḥ pramīyante /
TS, 5, 5, 7, 11.0 tasya tisraḥ śaravyāḥ pratīcī tiraścy anūcī //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 21.1 asaṃspṛṣṭāḥ sādayaty anūcīḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 29.0 na cāsya sakāśe 'nvaksthāninam upasaṃgṛhṇīyāt //
ĀpDhS, 1, 6, 35.0 yasmiṃstv anācāryasaṃbandhād gauravaṃ vṛttis tasminn anvaksthānīye 'py ācāryasya //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 12.1 devabarhir mā tvānvaṅ mā tiryag iti saṃyacchati //
ĀpŚS, 20, 13, 12.3 pauṣṇam anvañcaṃ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 2.0 anvañcaṃ pretam ayujo 'mithunāḥ pravayasaḥ //
ĀśvGS, 4, 2, 9.0 anvañco 'mātyā adhonivītāḥ pravṛttaśikhā jyeṣṭhaprathamāḥ kaniṣṭhajaghanyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 4, 5, 5, 4.1 atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ //
ŚBM, 5, 1, 5, 13.2 rājanya udaṅ saptadaśa pravyādhān pravidhyati yāvān vā ekaḥ pravyādhas tāvāṃstiryaṅ prajāpatir atha yāvat saptadaśa pravyādhās tāvān anvaṅ prajāpatiḥ //
Ṛgveda
ṚV, 1, 113, 2.2 samānabandhū amṛte anūcī dyāvā varṇaṃ carata āmināne //
ṚV, 3, 30, 6.2 jahi pratīco anūcaḥ parāco viśvaṃ satyaṃ kṛṇuhi viṣṭam astu //
Mahābhārata
MBh, 6, 102, 62.1 anvag eva tataḥ pārthastam anudrutya keśavam /