Occurrences

Ṛgveda

Ṛgveda
ṚV, 3, 31, 17.1 anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṃhanā yajatre /
ṚV, 4, 1, 6.2 śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ //
ṚV, 4, 17, 1.1 tvam mahāṁ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ /
ṚV, 5, 10, 2.1 tvaṃ no agne adbhuta kratvā dakṣasya maṃhanā /
ṚV, 5, 16, 4.1 adhā hy agna eṣāṃ suvīryasya maṃhanā /
ṚV, 5, 18, 2.1 dvitāya mṛktavāhase svasya dakṣasya maṃhanā /
ṚV, 5, 61, 10.2 taranta iva maṃhanā //
ṚV, 6, 64, 5.2 tvaṃ divo duhitar yā ha devī pūrvahūtau maṃhanā darśatā bhūḥ //
ṚV, 6, 67, 5.1 viśve yad vām maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ /
ṚV, 7, 81, 4.1 ucchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svar dṛśe /
ṚV, 8, 26, 24.2 grāvāṇaṃ nāśvapṛṣṭham maṃhanā //
ṚV, 9, 37, 6.2 indur indrāya maṃhanā //
ṚV, 9, 70, 2.2 tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado viduḥ //