Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 21.0 viśvatodāvan viśvato na ā bhara yam tvā śaviṣṭham īmahe //
Aitareyabrāhmaṇa
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 4, 11.0 taṃ tvā yajñebhir īmaha iti marutvatīyasya pratipad īmaha ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 11.0 taṃ tvā yajñebhir īmaha iti marutvatīyasya pratipad īmaha ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
Atharvaveda (Paippalāda)
AVP, 1, 50, 1.1 yad eyatha pareyatha yat te tan mana īyate /
AVP, 1, 107, 2.2 tābhir vidvān sarathaṃ deva īyate patir viśvasya bhuvanasya gopāḥ //
AVP, 1, 107, 4.1 antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ /
AVP, 4, 28, 4.0 narāśaṃsaṃ vājinaṃ vājayantaṃ kṣayadvīraṃ pūṣaṇaṃ sumnair īmahe //
AVP, 4, 28, 5.0 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe //
AVP, 4, 33, 1.2 viśo viśaḥ praviśivāṃsam īmahe sa no muñcatv aṃhasaḥ //
AVP, 5, 18, 4.2 tvaṃ hi viśvabheṣajo devānāṃ dūta īyase //
AVP, 12, 20, 4.1 yaḥ puruṣeṇeyate rathena kravyād yātuḥ piśunaḥ piśācaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 23, 1.2 viśoviśaḥ praviśivāṃsam īmahe sa no muñcatv aṃhasaḥ //
AVŚ, 4, 34, 4.2 rathī ha bhūtvā rathayāna īyate pakṣī ha bhūtvāti divaḥ sam eti //
AVŚ, 6, 36, 1.2 ajasraṃ gharmam īmahe //
AVŚ, 11, 8, 26.2 vyānodānau vāṅ manaḥ śarīreṇa ta īyante //
AVŚ, 12, 1, 51.2 yasyāṃ vāto mātariśveyate rajāṃsi kṛṇvaṃś cyāvayaṃś ca vṛkṣān /
AVŚ, 15, 1, 1.0 vrātya āsīd īyamāna eva sa prajāpatiṃ samairayat //
AVŚ, 18, 4, 61.2 astoṣata svabhānavo viprā yaviṣṭhā īmahe //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 12.2 sa īyate 'mṛto yatrakāmaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ //
BĀU, 4, 3, 13.1 svapnānta uccāvacam īyamāno rūpāṇi devaḥ kurute bahūni /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 44, 1.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti //
JUB, 1, 44, 4.1 indro māyābhiḥ pururūpa īyata iti /
JUB, 1, 44, 4.2 māyābhir hy eṣa etat pururūpa īyate //
Kauśikasūtra
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 5, 7, 13.2 yat tvemahe prati nas tajjuṣasva catuṣpado dvipada āveśayeha /
KauśS, 8, 9, 31.2 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 9.1 ā vo devāsa īmahe vāmaṃ prayaty adhvare /
MS, 1, 2, 5, 1.2 yad etaśebhir īyase bhrājamāno vipaścitā //
MS, 1, 5, 1, 11.2 tam īmahe mahāgayam //
MS, 1, 5, 3, 4.2 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ //
MS, 1, 5, 13, 28.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
MS, 2, 6, 11, 1.17 samāvavṛtrann adharāg udak tā ahiṃ budhnyam anv īyamānāḥ /
MS, 2, 7, 16, 11.1 kratuṃ devānāṃ mahimānam īmahe agniṃ sadhasthe sadaneṣv adbhutam /
MS, 2, 9, 2, 5.6 avaiṣāṃ heḍa īmahe /
MS, 3, 16, 5, 1.2 viśvasyāṃ viśi praviviśivāṃsam īmahe sa no muñcatv aṃhasaḥ //
Pañcaviṃśabrāhmaṇa
PB, 12, 1, 7.0 rājā medhābhir īyate pavamāno manāv adhy antarikṣeṇa yātava iti //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 7.3 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
Taittirīyasaṃhitā
TS, 1, 5, 6, 20.2 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ /
TS, 4, 5, 1, 9.1 śritāḥ sahasraśo 'vaiṣāṃ heḍa īmahe //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 26.1 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ /
VSM, 4, 5.1 ā vo devāsa īmahe vāmaṃ prayaty adhvare /
VSM, 4, 32.2 yatraitaśebhir īyase bhrājamāno vipaścitā //
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.8 taṃ citraṃ bhāgam īmahe /
ĀpŚS, 16, 18, 8.4 dviṣas taradhyai ṛṇayā na īyase /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 19.2 yatraiva tvaṃ ghṛtasnav īmaha ity abhivyāhārṣīs tadeva me ghṛtakīrtāvagnirvaiśvānaro mukhād udajvālīt taṃ nāśakaṃ dhārayituṃ sa me mukhānnirapādīti //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 3, 9.1 śociṣkeśas tam īmaha iti /
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
Ṛgveda
ṚV, 1, 6, 10.1 ito vā sātim īmahe divo vā pārthivād adhi /
ṚV, 1, 10, 6.1 tam it sakhitva īmahe taṃ rāye taṃ suvīrye /
ṚV, 1, 17, 3.2 tā vāṃ nediṣṭham īmahe //
ṚV, 1, 36, 1.2 agniṃ sūktebhir vacobhir īmahe yaṃ sīm id anya īḍate //
ṚV, 1, 42, 10.2 vasūni dasmam īmahe //
ṚV, 1, 43, 4.2 tacchaṃyoḥ sumnam īmahe //
ṚV, 1, 105, 15.1 brahmā kṛṇoti varuṇo gātuvidaṃ tam īmahe /
ṚV, 1, 106, 4.1 narāśaṃsaṃ vājinaṃ vājayann iha kṣayadvīram pūṣaṇaṃ sumnair īmahe /
ṚV, 1, 106, 5.1 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe /
ṚV, 1, 133, 6.2 śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase /
ṚV, 1, 136, 4.3 tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe //
ṚV, 1, 136, 4.3 tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe //
ṚV, 1, 138, 3.2 tām anu tvā navīyasīṃ niyutaṃ rāya īmahe /
ṚV, 1, 144, 2.2 apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate //
ṚV, 1, 145, 1.1 tam pṛcchatā sa jagāmā sa veda sa cikitvāṁ īyate sā nv īyate /
ṚV, 1, 145, 1.1 tam pṛcchatā sa jagāmā sa veda sa cikitvāṁ īyate sā nv īyate /
ṚV, 2, 32, 2.2 mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe //
ṚV, 2, 37, 3.1 medyantu te vahnayo yebhir īyase 'riṣaṇyan vīḍayasvā vanaspate /
ṚV, 3, 2, 13.2 taṃ citrayāmaṃ harikeśam īmahe sudītim agniṃ suvitāya navyase //
ṚV, 3, 2, 14.2 agnim mūrdhānaṃ divo apratiṣkutaṃ tam īmahe namasā vājinam bṛhat //
ṚV, 3, 2, 15.2 rathaṃ na citraṃ vapuṣāya darśatam manurhitaṃ sadam id rāya īmahe //
ṚV, 3, 3, 2.1 antar dūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ /
ṚV, 3, 3, 6.2 rathīr antar īyate sādhadiṣṭibhir jīro damūnā abhiśasticātanaḥ //
ṚV, 3, 37, 3.1 nāmāni te śatakrato viśvābhir gīrbhir īmahe /
ṚV, 3, 37, 6.1 vājeṣu sāsahir bhava tvām īmahe śatakrato /
ṚV, 3, 42, 6.2 adhā te sumnam īmahe //
ṚV, 3, 62, 11.2 bhagasya rātim īmahe //
ṚV, 4, 2, 2.2 dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca //
ṚV, 4, 2, 3.2 antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān //
ṚV, 4, 7, 8.2 dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni //
ṚV, 4, 14, 3.2 prabodhayantī suvitāya devy uṣā īyate suyujā rathena //
ṚV, 4, 32, 17.1 sahasraṃ vyatīnāṃ yuktānām indram īmahe /
ṚV, 5, 3, 8.2 saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ //
ṚV, 5, 5, 6.2 doṣām uṣāsam īmahe //
ṚV, 5, 22, 3.2 vareṇyasya te 'vasa iyānāso amanmahi //
ṚV, 5, 24, 4.1 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ //
ṚV, 5, 26, 2.1 taṃ tvā ghṛtasnav īmahe citrabhāno svardṛśam /
ṚV, 5, 53, 13.2 asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagam //
ṚV, 5, 55, 1.2 īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 63, 2.2 vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ //
ṚV, 5, 65, 3.1 tā vām iyāno 'vase pūrvā upa bruve sacā /
ṚV, 5, 82, 3.2 tam bhāgaṃ citram īmahe //
ṚV, 6, 1, 7.1 taṃ tvā vayaṃ sudhyo navyam agne sumnāyava īmahe devayantaḥ /
ṚV, 6, 15, 7.2 vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam //
ṚV, 6, 22, 3.1 tam īmaha indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ /
ṚV, 6, 53, 9.2 tasyās te sumnam īmahe //
ṚV, 6, 54, 8.2 īśānaṃ rāya īmahe //
ṚV, 6, 55, 2.2 rāyaḥ sakhāyam īmahe //
ṚV, 6, 56, 6.1 ā te svastim īmaha āreaghām upāvasum /
ṚV, 6, 59, 5.2 viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe //
ṚV, 7, 3, 3.2 acchā dyām aruṣo dhūma eti saṃ dūto agna īyase hi devān //
ṚV, 7, 7, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 8, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 16, 4.2 viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe //
ṚV, 7, 17, 7.1 te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ //
ṚV, 7, 25, 5.1 kutsā ete haryaśvāya śūṣam indre saho devajūtam iyānāḥ /
ṚV, 7, 29, 1.2 pibā tv asya suṣutasya cāror dado maghāni maghavann iyānaḥ //
ṚV, 7, 32, 5.1 śravac chrutkarṇa īyate vasūnāṃ nū cin no mardhiṣad giraḥ /
ṚV, 7, 38, 6.1 anu tan no jāspatir maṃsīṣṭa ratnaṃ devasya savitur iyānaḥ /
ṚV, 7, 52, 3.1 turaṇyavo 'ṅgiraso nakṣanta ratnaṃ devasya savitur iyānāḥ /
ṚV, 7, 54, 1.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 7, 58, 5.2 yat sasvartā jihīᄆire yad āvir ava tad ena īmahe turāṇām //
ṚV, 7, 68, 3.2 asmabhyaṃ sūryāvasū iyānaḥ //
ṚV, 7, 81, 4.2 tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ //
ṚV, 7, 82, 5.2 kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate //
ṚV, 7, 91, 2.2 indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṃ ca navyam //
ṚV, 7, 94, 9.1 gomaddhiraṇyavad vasu yad vām aśvāvad īmahe /
ṚV, 7, 95, 4.2 mitajñubhir namasyair iyānā rāyā yujā cid uttarā sakhibhyaḥ //
ṚV, 8, 5, 27.2 gṛṇantaḥ sumnam īmahe //
ṚV, 8, 12, 1.2 yenā haṃsi ny atriṇaṃ tam īmahe //
ṚV, 8, 12, 2.2 yenā samudram āvithā tam īmahe //
ṚV, 8, 12, 3.2 panthām ṛtasya yātave tam īmahe //
ṚV, 8, 13, 5.1 nūnaṃ tad indra daddhi no yat tvā sunvanta īmahe /
ṚV, 8, 13, 23.2 ajuryasya madintamaṃ yam īmahe //
ṚV, 8, 13, 24.1 tam īmahe puruṣṭutaṃ yahvam pratnābhir ūtibhiḥ /
ṚV, 8, 18, 3.2 śarma yacchantu sapratho yad īmahe //
ṚV, 8, 18, 20.2 mitram īmahe varuṇaṃ svastaye //
ṚV, 8, 21, 8.1 vidmā sakhitvam uta śūra bhojyam ā te tā vajrinn īmahe /
ṚV, 8, 22, 13.2 tā u namobhir īmahe //
ṚV, 8, 24, 26.1 tam u tvā nūnam īmahe navyaṃ daṃsiṣṭha sanyase /
ṚV, 8, 26, 22.1 tvaṣṭur jāmātaraṃ vayam īśānaṃ rāya īmahe /
ṚV, 8, 33, 3.2 piśaṅgarūpam maghavan vicarṣaṇe makṣū gomantam īmahe //
ṚV, 8, 43, 12.2 agne samidbhir īmahe //
ṚV, 8, 43, 31.2 hṛdbhir mandrebhir īmahe //
ṚV, 8, 43, 33.1 tat te sahasva īmahe dātraṃ yan nopadasyati /
ṚV, 8, 44, 10.2 yajñānāṃ ketum īmahe //
ṚV, 8, 45, 14.2 ā tvā paṇiṃ yad īmahe //
ṚV, 8, 46, 6.1 tam indraṃ dānam īmahe śavasānam abhīrvam /
ṚV, 8, 46, 6.2 īśānaṃ rāya īmahe //
ṚV, 8, 49, 9.1 etāvatas ta īmaha indra sumnasya gomataḥ /
ṚV, 8, 50, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /
ṚV, 8, 53, 1.2 pūrbhittamam maghavann indra govidam īśānaṃ rāya īmahe //
ṚV, 8, 60, 2.2 ūrjo napātaṃ ghṛtakeśam īmahe 'gniṃ yajñeṣu pūrvyam //
ṚV, 8, 68, 10.1 taṃ tvā yajñebhir īmahe taṃ gīrbhir girvaṇastama /
ṚV, 8, 71, 13.2 agniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām //
ṚV, 8, 75, 16.2 adhā te sumnam īmahe //
ṚV, 8, 88, 2.2 kṣumantaṃ vājaṃ śatinaṃ sahasriṇam makṣū gomantam īmahe //
ṚV, 8, 90, 6.1 tam u tvā nūnam asura pracetasaṃ rādho bhāgam ivemahe /
ṚV, 8, 98, 11.2 adhā te sumnam īmahe //
ṚV, 8, 99, 2.1 matsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ /
ṚV, 8, 100, 8.1 manojavā ayamāna āyasīm atarat puram /
ṚV, 9, 2, 8.1 taṃ tvā madāya ghṛṣvaya u lokakṛtnum īmahe /
ṚV, 9, 48, 1.2 cāruṃ sukṛtyayemahe //
ṚV, 9, 65, 16.1 rājā medhābhir īyate pavamāno manāv adhi /
ṚV, 9, 66, 20.2 tam īmahe mahāgayam //
ṚV, 9, 74, 1.2 divo retasā sacate payovṛdhā tam īmahe sumatī śarma saprathaḥ //
ṚV, 9, 86, 42.2 dvā janā yātayann antar īyate narā ca śaṃsaṃ daivyaṃ ca dhartari //
ṚV, 9, 92, 6.1 pari sadmeva paśumānti hotā rājā na satyaḥ samitīr iyānaḥ /
ṚV, 9, 110, 1.2 dviṣas taradhyā ṛṇayā na īyase //
ṚV, 10, 35, 2.2 anāgāstvaṃ sūryam uṣāsam īmahe bhadraṃ somaḥ suvāno adyā kṛṇotu naḥ //
ṚV, 10, 35, 3.2 uṣā ucchanty apa bādhatām aghaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 4.2 āre manyuṃ durvidatrasya dhīmahi svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 5.2 bhadrā no adya śravase vy ucchata svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 6.2 ā yukṣātām aśvinā tūtujiṃ rathaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 7.2 rāyo janitrīṃ dhiṣaṇām upa bruve svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 8.2 viśvā id usrā spaḍ ud eti sūryaḥ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 9.1 adveṣo adya barhiṣa starīmaṇi grāvṇāṃ yoge manmanaḥ sādha īmahe /
ṚV, 10, 35, 9.2 ādityānāṃ śarmaṇi sthā bhuraṇyasi svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 10.2 indram mitraṃ varuṇaṃ sātaye bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 11.2 bṛhaspatim pūṣaṇam aśvinā bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 12.2 paśve tokāya tanayāya jīvase svasty agniṃ sam idhānam īmahe //
ṚV, 10, 36, 10.1 ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana /
ṚV, 10, 46, 6.2 ataḥ saṃgṛbhyā viśāṃ damūnā vidharmaṇāyantrair īyate nṝn //
ṚV, 10, 47, 7.1 vanīvāno mama dūtāsa indraṃ stomāś caranti sumatīr iyānāḥ /
ṚV, 10, 65, 10.2 bṛhaspatiṃ vṛtrakhādaṃ sumedhasam indriyaṃ somaṃ dhanasā u īmahe //
ṚV, 10, 67, 8.1 te satyena manasā gopatiṃ gā iyānāsa iṣaṇayanta dhībhiḥ /
ṚV, 10, 75, 6.2 tvaṃ sindho kubhayā gomatīṃ krumum mehatnvā sarathaṃ yābhir īyase //
ṚV, 10, 99, 11.2 sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt //
ṚV, 10, 99, 12.2 sa iyānaḥ karati svastim asmā iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 167, 2.2 imaṃ no yajñam iha bodhy ā gahi spṛdho jayantam maghavānam īmahe //
ṚV, 10, 168, 2.2 tābhiḥ sayuk sarathaṃ deva īyate 'sya viśvasya bhuvanasya rājā //
ṚV, 10, 168, 3.1 antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 1, 9.1 etāvatas ta īmaha indra sumnasya gomataḥ /
ṚVKh, 3, 2, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /
ṚVKh, 3, 5, 1.2 pūrbhittamaṃ maghavann indra govidam īśānaṃ rāya īmahe //
ṚVKh, 4, 9, 3.3 ud asthād ūrdhva īyate dyumanto dīdyato bṛhacchukrāś śocanto arcayaḥ //