Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mukundamālā
Rasahṛdayatantra
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 5, 3.2 abhiruhya sa kanthakaṃ sadaśvaṃ prayayau ketumiva drumābjaketuḥ //
Mahābhārata
MBh, 1, 165, 26.3 upekṣase kathaṃ brahman bhaktāṃ pādābjasevinīm /
MBh, 7, 104, 31.3 gāṇḍīvaṃ prākṣipat pārthaḥ kṛṣṇo 'pyabjam avādayat //
Manusmṛti
ManuS, 8, 100.2 abjeṣu caiva ratneṣu sarveṣv aśmamayeṣu ca //
Saundarānanda
SaundĀ, 10, 53.1 vāgvāriṇāṃ māṃ pariṣiñca tasmādyāvanna dahye sa ivābjaśatruḥ /
Agnipurāṇa
AgniPur, 5, 2.2 viṣṇunābhyabjajo brahmā marīcirbrahmaṇaḥ sutaḥ /
AgniPur, 13, 2.1 viṣṇunābhyabjajo brahmā brahmaputro 'triratritaḥ /
Amarakośa
AKośa, 1, 301.2 mṛṇālaṃ bisamabjādikadambe khaṇḍamastriyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 4.2 pibet kāntābjaśālūkabālodumbaravat payaḥ //
Daśakumāracarita
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
Kirātārjunīya
Kir, 11, 4.2 prāleyāvatatimlānapalāśābja iva hradaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 41.1 sa mārutākampitapītavāsā bibhrat salīlaṃ śaśibhāsamabjam /
Kūrmapurāṇa
KūPur, 1, 9, 73.2 prasīda tava pādābjaṃ namāmi śaraṇaṃ gataḥ //
KūPur, 1, 11, 254.2 namāmi tava pādābjaṃ vrajāmi śaraṇaṃ śivām //
Liṅgapurāṇa
LiPur, 1, 71, 158.2 raktānāṃ bhavapādābje rudralokapradāyine //
LiPur, 1, 84, 59.2 viṣṇoś ca śaṅkhaṃ cakraṃ ca gadāmabjaṃ prayatnataḥ //
LiPur, 1, 92, 31.2 ramyopāntaklamahārabhavanaṃ phullābjeṣu bhramaravilasitam //
Matsyapurāṇa
MPur, 153, 42.2 protphullāruṇanīlābjasaṃghātaḥ sarvatodiśam //
MPur, 153, 138.1 karo'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣam īkṣate'parā vapāṃ vinā priyaṃ tadā /
MPur, 154, 418.3 ārādhyamānapādābjayugalatvātsunirvṛtaiḥ //
MPur, 158, 39.2 tatra kṛtvā jalakrīḍāṃ tadabjakṛtaśekharā //
Suśrutasaṃhitā
Su, Utt., 39, 292.1 bibhratyo 'bjasrajaścitrā maṇiratnavibhūṣitāḥ /
Su, Utt., 40, 74.2 payasyā candanaṃ padmā sitāmustābjakeśaram //
Su, Utt., 50, 23.1 sapūtikīṭaṃ laśunogragandhāhiṅgvabjam ācūrṇya subhāvitaṃ tat /
Su, Utt., 60, 35.1 atimuktakakundābjaiḥ puṣpaiśca vitaredbalim /
Viṣṇupurāṇa
ViPur, 1, 3, 25.1 janasthair yogibhir devaś cintyamāno 'bjasaṃbhavaḥ /
ViPur, 1, 4, 42.2 uddharorvīm ameyātmañ śaṃ no dehyabjalocana //
ViPur, 1, 4, 43.2 samuddhara bhavāyeśa śaṃ no dehyabjalocana //
ViPur, 1, 4, 44.2 bhavatv eṣā namas te 'stu śaṃ no dehyabjalocana //
ViPur, 1, 9, 114.2 devarājye sthito devīṃ tuṣṭāvābjakarāṃ tataḥ //
ViPur, 1, 9, 115.2 namasye sarvalokānāṃ jananīm abjasaṃbhavām /
ViPur, 5, 17, 3.2 yadunnidrābjapatrākṣaṃ viṣṇordrakṣyāmyahaṃ mukham //
ViPur, 5, 18, 2.1 so 'pyenaṃ dhvajavajrābjakṛtacihnena pāṇinā /
ViPur, 5, 18, 24.2 pāsyantyacyutavaktrābjaṃ yāsāṃ netrālipaṅktayaḥ //
Viṣṇusmṛti
ViSmṛ, 23, 7.1 sauvarṇarājatābjamaṇimayānāṃ nirlepānām adbhiḥ śuddhiḥ //
ViSmṛ, 99, 3.1 nīlābjanetre tapanīyavarṇe śuklāmbare ratnavibhūṣitāṅgi /
Śatakatraya
ŚTr, 2, 4.2 kumārīṇām etair madanasubhagair netravalitaiḥ sphurannīlābjānāṃ prakaraparikīrṇā iva diśaḥ //
ŚTr, 2, 50.1 yad etat pūrṇendudyutiharam udārākṛti paraṃ mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu /
ŚTr, 2, 57.1 vyādīrgheṇa calena vaktragatinā tejasvinā bhoginā nīlābjadyutināhinā param ahaṃ dṛṣṭo na taccakṣuṣā /
ŚTr, 3, 36.1 bhogā meghavitānamadhyavilasatsaudāminīcañcalā āyur vāyuvighaṭṭitābjapaṭalīlīnāmbuvad bhaṅguram /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.1 madhusurabhi mukhābjaṃ locane lodhratāmre navakurabakapūrṇaḥ keśapāśo manojñaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 47.1 vṛṣo gajo 'śvaḥ plavagaḥ krauñco 'bjaṃ svastikaḥ śaśī /
AbhCint, 1, 57.2 śvāso 'bjagandho rudhirāmiṣaṃ tu gokṣīradhārādhavalaṃ hyavisram //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 2.2 āplutā haripādābjarajaḥpūtasarijjale //
BhāgPur, 1, 9, 33.2 vapuralakakulāvṛtānanābjaṃ vijayasakhe ratirastu me 'navadyā //
BhāgPur, 1, 11, 2.2 dādhmāyamānaḥ karakañjasampuṭe yathābjakhaṇḍe kalahaṃsa utsvanaḥ //
BhāgPur, 1, 14, 23.2 adhovadanam abbindūn sṛjantaṃ nayanābjayoḥ //
BhāgPur, 1, 16, 35.1 tasyāham abjakuliśāṅkuśaketuketaiḥ śrīmatpadairbhagavataḥ samalaṃkṛtāṅgī /
BhāgPur, 3, 5, 43.2 puṃsāṃ sudūraṃ vasato 'pi puryāṃ bhajema tat te bhagavan padābjam //
BhāgPur, 3, 8, 18.1 ka eṣa yo 'sāv aham abjapṛṣṭha etat kuto vābjam ananyad apsu /
BhāgPur, 3, 8, 18.1 ka eṣa yo 'sāv aham abjapṛṣṭha etat kuto vābjam ananyad apsu /
BhāgPur, 3, 8, 19.1 sa ittham udvīkṣya tadabjanālanāḍībhir antarjalam āviveśa /
BhāgPur, 3, 10, 5.1 tad vilokyābjasambhūto vāyunā yadadhiṣṭhitaḥ /
BhāgPur, 3, 14, 50.1 antar bahiś cāmalam abjanetraṃ svapūruṣecchānugṛhītarūpam /
BhāgPur, 3, 15, 40.2 valguprakoṣṭhavalayaṃ vinatāsutāṃse vinyastahastam itareṇa dhunānam abjam //
BhāgPur, 3, 21, 9.2 snigdhanīlālakavrātavaktrābjaṃ virajo 'mbaram //
BhāgPur, 3, 28, 30.2 mīnadvayāśrayam adhikṣipad abjanetraṃ dhyāyen manomayam atandrita ullasadbhru //
BhāgPur, 3, 33, 2.3 guṇapravāhaṃ sadaśeṣabījaṃ dadhyau svayaṃ yaj jaṭharābjajātaḥ //
BhāgPur, 4, 6, 3.1 upalabhya puraivaitad bhagavān abjasaṃbhavaḥ /
BhāgPur, 4, 7, 20.2 śaṅkhābjacakraśaracāpagadāsicarmavyagrair hiraṇmayabhujair iva karṇikāraḥ //
BhāgPur, 4, 8, 22.1 tam eva vatsāśraya bhṛtyavatsalaṃ mumukṣubhir mṛgyapadābjapaddhatim /
BhāgPur, 4, 24, 67.1 kastvatpadābjaṃ vijahāti paṇḍito yaste 'vamānavyayamānaketanaḥ /
BhāgPur, 10, 3, 27.2 tvatpādābjaṃ prāpya yadṛcchayādya susthaḥ śete mṛtyurasmādapaiti //
Bhāratamañjarī
BhāMañj, 1, 575.1 saṃbhāṣitātha dayitena śanaiḥ smitārdrajyotsnāvadātakiraṇāṅkuritānanābjā /
BhāMañj, 1, 1128.1 bāṣpāmbubindubhistasyā jale hemābjamālikām /
BhāMañj, 1, 1163.2 ūce dantāṃśubhiḥ kurvanmukhābje kesarāvalīm //
BhāMañj, 1, 1324.2 parameṣṭhīva vāsābjarajaḥpiñjaritākṛtiḥ //
BhāMañj, 5, 208.1 vīravaktrābjapatitāḥ saubhadrasya śilīmukhāḥ /
BhāMañj, 13, 266.1 sa nṛpaḥ kamalākelidhāmakarṇābjaṣaṭpadaḥ /
BhāMañj, 13, 793.2 hemābjasarasī ramyā nākanāyakasevitāḥ //
BhāMañj, 13, 1552.2 hemābjapuñjakuñjāgrakūjanmaṇivihaṅgamāḥ //
Garuḍapurāṇa
GarPur, 1, 11, 17.2 sitābjaṃ śatapatrāḍhyaṃ viprakīrṇordhakarṇikam //
GarPur, 1, 18, 14.2 ātmānaṃ pūjayet paścāj jyotīrūpaṃ hṛdabjataḥ //
GarPur, 1, 45, 3.1 sacakraśaṅkhābjagadaḥ śrīgadādharaḥ /
GarPur, 1, 45, 4.2 saśaṅkhābjagadācakra //
GarPur, 1, 45, 5.1 namo gadāriśaṅkhābjayukta ca /
GarPur, 1, 45, 6.2 'bjagadāśaṅkhine cakriṇe namaḥ //
GarPur, 1, 45, 7.1 sābjacakragadāśaṅkha /
GarPur, 1, 45, 8.1 sāriśaṅkhagadābjāya vai namaḥ /
GarPur, 1, 45, 9.1 suśaṅkhasugadābjāridhṛte /
GarPur, 1, 45, 9.2 namo gadāśaṅkhābjārīvidhāriṇe //
GarPur, 1, 45, 10.1 sābjaśaṅkhagadācakra /
GarPur, 1, 45, 12.1 saśaṅkhacakrābjagadam ihānaye /
GarPur, 1, 45, 13.1 sucakrābjagadāśaṅkhayuktāya /
GarPur, 1, 45, 13.2 sagadābjāriśaṅkhāya namaḥ //
GarPur, 1, 50, 55.2 sphaṭikābjākṣarudrākṣaiḥ putrajīvasamudbhavaiḥ //
GarPur, 1, 64, 14.2 matsyāṅkuśābjacihnau ca cakralāṅgalalakṣitau //
GarPur, 1, 65, 94.1 vajrābjahalacihnau ca dāsyāḥ pādau tato 'nyathā /
GarPur, 1, 68, 18.1 ātāmrā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tvasitābjameghasadṛśās tāmrāśca saurāṣṭrajāḥ /
GarPur, 1, 70, 10.1 kusumbhanīlavyatimiśrarāgapratyugraraktābjatulyabhāsaḥ /
GarPur, 1, 72, 3.1 tatrāsitābjahalabhṛdvasanāsibhṛṅgaśārṅgāyudhāṅgaharakaṇṭhakaṣāyapuṣpaiḥ /
GarPur, 1, 76, 2.1 śuklāḥ śaṅkhābjanibhāḥ syonākasannibhā prabhāvantaḥ /
GarPur, 1, 77, 3.1 śaṅkhābjabhṛṅgārkavicitrabhaṅgā sūtrairupetāḥ paramāḥ pavitrāḥ /
GarPur, 1, 97, 1.3 sauvarṇarājatābjānāṃ śaṅkharajjvādicarmaṇām //
GarPur, 1, 109, 50.2 te vṛddhabhāve paribhūyamānāḥ saṃdahyamānāḥ śiśire yathābjam //
GarPur, 1, 138, 1.3 viṣṇunābhyabjato brahmā dakṣo 'ṅguṣṭhācca tasya vai //
GarPur, 1, 143, 1.3 viṣṇunābhyabjato brahmā marīcistatsuto 'bhavat //
GarPur, 1, 145, 2.1 viṣṇunābhyabjato brahmā brahmaputro 'triratritaḥ /
Kathāsaritsāgara
KSS, 2, 4, 146.2 haste 'syābjagadāśaṅkhacakrān hemamayān dadau //
KSS, 3, 4, 24.1 prabhāte yābjasaraso yābdherindūdaye tathā /
KSS, 4, 2, 77.2 prāpa tulyaiḥ kṛtaprītistadabjair mittrarāgibhiḥ //
KSS, 5, 2, 213.1 prāptābjanūpurastasmāt sa purānniryayau tataḥ /
KSS, 5, 2, 228.2 hemābjaṃ sthāpayāmāsa sadraupyakalaśopari //
KSS, 5, 2, 235.1 divaseṣvatha yāteṣu hemābjaharaṇaiṣiṇi /
KSS, 5, 2, 236.1 tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva /
KSS, 5, 2, 244.1 atredṛśāni jāyante hemābjāni samantataḥ /
KSS, 5, 2, 270.1 dadau ca kanakābjāni rājñe tasmai bahūni saḥ /
KSS, 5, 2, 279.1 tatrākasmācca hemābjahetoḥ prāptasya darśanāt /
Kālikāpurāṇa
KālPur, 55, 42.2 suvarṇamaṇibhiḥ samyak pravālairathavābjajaiḥ //
Madanapālanighaṇṭu
MPālNigh, 2, 1.1 tatra virājitamadhyasadabjaṃ śrīruciram paramakṣaram ekam /
Mukundamālā
MukMā, 1, 23.1 mā drākṣaṃ kṣīṇapuṇyānkṣaṇamapi bhavato bhaktihīnānpadābje mā śrauṣaṃ śravyabaddhaṃ tava caritamapāsyānyadākhyānajātam /
Rasahṛdayatantra
RHT, 16, 34.1 pratisāritastathābjaṃ tvanusāritaḥ kharvavedhī ca /
Rasendracūḍāmaṇi
RCūM, 15, 37.1 dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ /
RCūM, 15, 59.1 maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ /
Rājanighaṇṭu
RājNigh, 0, 4.1 śambhuṃ praṇamya śirasā svagurūn upāsya pitroḥ padābjayugale praṇipatya bhaktyā /
RājNigh, Kar., 173.1 pāthojaṃ kamalaṃ nabhaṃ ca nalināmbhojāmbujanmāmbujaṃ śrīpadmāmburuhābjapadmajalajāny ambhoruhaṃ sārasam /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 28.1 sahasravedhī kastūryāṃ rāmaṭhe'thābjakesare /
Tantrasāra
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
Tantrāloka
TĀ, 1, 16.1 śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā /
TĀ, 1, 325.2 śūlābjabhedo vyomeśasvastikādinirūpaṇam //
TĀ, 6, 168.2 kharvanikharve śaṃkhābjajaladhimadhyāntamatha parārdhaṃ ca //
TĀ, 8, 103.2 śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ /
TĀ, 17, 85.2 śūnyadhāmābjamadhyasthaprabhākiraṇabhāsvaraḥ //
TĀ, 21, 19.2 maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale //
Ānandakanda
ĀK, 1, 17, 44.1 nīlotpalābjayor nālapuṣpaśālūkakesarāḥ /
ĀK, 1, 19, 141.2 vistāritābjapatrasya vījanaiścāmbuvarṣibhiḥ //
ĀK, 1, 20, 57.1 svādhiṣṭhānaṃ ṣaḍdalābjaṃ bādilāntākṣarānvitam /
ĀK, 1, 20, 113.1 na karmaṇā ca liptaḥ syājjalenābjadalaṃ yathā /
ĀK, 1, 21, 15.1 varadaṃ savyahastābjair nāgaṃ pāśaṃ ca ghaṇṭikām /
Āryāsaptaśatī
Āsapt, 1, 10.2 jaghanam ivekṣitum āgatam abjanibhaṃ nābhisuṣireṇa //
Āsapt, 2, 333.2 yat khalu tejas tad akhilam ojāyitam abjamitrasya //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 5.2 pravālahemābjadhṛtaprabhābhyāṃ karāmbujābhyāṃ nimimīla netre //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 28.1 tena rūpeṇa sa pitṝn sṛṣṭavān abjasaṃbhavaḥ /
Haribhaktivilāsa
HBhVil, 1, 3.1 mathurānāthapādābjapremabhaktivilāsataḥ /
HBhVil, 2, 53.1 tanmadhye cāṣṭapatrābjaṃ bahir vṛttatrayaṃ tataḥ /
HBhVil, 2, 193.1 pūjitaṃ navanābhe tu ṣoḍaśābjadale tathā /
HBhVil, 2, 246.2 atrāpy aśaktaḥ kaścic ced abjam abhyarcya sākṣatam /
HBhVil, 3, 83.2 taṃ naḥ samādiśopāyaṃ yena te caraṇābjayoḥ /
HBhVil, 3, 87.1 athādau śrīguruṃ natvā śrīkṛṣṇasya padābjayoḥ /
HBhVil, 3, 288.1 lekhyo 'grye kṛṣṇapādābjatīrthadhāraṇapānayoḥ /
HBhVil, 3, 331.1 aṅganyāsaṃ svamantreṇa kṛtvāthābjaṃ jalāntare /
HBhVil, 4, 107.2 kṛṣṇapādābjato gaṅgāṃ patantīṃ mūrdhni cintayet //
HBhVil, 4, 167.1 tatrādāv anulepena bhagavaccaraṇābjayoḥ /
HBhVil, 5, 64.1 karakacchapikāṃ kṛtvātmānaṃ buddhyā hṛdabjataḥ /
HBhVil, 5, 64.2 śiraḥsahasrapatrābje paramātmani yojayet /
HBhVil, 5, 94.2 sthite ṣoḍaśapatrābje krameṇa dvādaśacchade //
HBhVil, 5, 136.1 hṛdabje'nantapadmaṃ ca sūryenduśikhinān tathā /
HBhVil, 5, 183.1 matsyāṅkuśāradaraketuyavābjavajrasaṃlakṣitāruṇakarāṅghritalābhirāmam /
Kokilasaṃdeśa
KokSam, 1, 68.2 dṛṣṭvā vātāyanavinihitairlocanābjaistaruṇyo valgadvakṣoruham upacitair hastatālair haseyuḥ //
KokSam, 2, 15.2 labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam //
KokSam, 2, 21.2 kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt //
Mugdhāvabodhinī
MuA zu RHT, 16, 34.2, 2.0 pratisāritaḥ sūto dviguṇabījena vāraikena sārito rasaḥ abjasaṃkhyāṃ vidhyati //
Rasataraṅgiṇī
RTar, 4, 56.1 vistāre tapanāṃgulaḥ samatalo nīlābjatulyaprabhaḥ nimnatve ca navāṃgulaḥ sumasṛṇo rudrāṅgulocchrāyavān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 37.2 saṃrakṣaṇārthaṃ jagataḥ sa eva hariḥ sucakrāsigadābjapāṇiḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 6.1 nārāyaṇasya nābhyabjājjāto devaścaturmukhaḥ /
Sātvatatantra
SātT, 4, 26.2 nāsayā kṛṣṇapādābjalagnagandhānujighraṇam //
SātT, 4, 56.2 kṛṣṇapādābjaśaraṇaṃ vada me bahuvittama /
SātT, 4, 61.2 tat sarvaṃ kṛṣṇapādābje kṛtaṃ śreṣṭhaṃ prakīrtitam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 66.2 pravadastutapādābjo bhaktasaṃsāratāpahā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 76.1 sūryavaṃśābjataraṇiḥ śrīmaddaśarathātmajaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 97.1 bharato jyeṣṭhapādābjaratityaktanṛpāsanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 108.2 brahmādistutapādābjo devayādavapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 115.1 kaustubhī vanamālī ca śaṅkhacakragadābjabhṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 157.1 jāmbavārcitapādābjaḥ sākṣāj jāmbavatīpatiḥ /